SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ [ कर्णिकासमन्विता उपदेशमाला । गाथा - १३६ ] क्रुधा क्षुधा च सन्तप्तस्तदाऽऽकर्ण्योद्यतार्गलः । द्रागेत्य राक्षसाविष्ट इव दस्यून् स पिष्टवान् ॥९॥ तद्भयार्त्तेषु चौरेषु खड्गी चौराधिपोऽचलत् । गामध्वस्थां द्विधा कुर्वन् कपाटीमिव दुर्गतेः ॥१०॥ द्विजस्य धावतस्तस्य नालिकेरमिवाऽथ सः । मौलि पूरापतत्पापर्नद्यर्चार्थमपातयत् ॥११॥ हा क्रूर ! किं करोषीति क्रोशन्त्याः स द्विजस्त्रियाः । पापवापाय गर्भिण्या गर्भक्षेत्रमदारयत् ॥१२॥ द्विखण्डितेन गर्भेऽस्याः सद्यो भ्रूणेन कम्पिना । चौरराजस्य पापद्रुर्द्विपल्लव इवाबभौ ||१३|| तं भ्रूणं पश्यतस्तस्य निष्कृपस्याप्यभूत् कृपा । कुंहूरात्रेरिव ज्योत्स्ना क्षाराब्धेरिव पद्मिनी ॥१४॥ द्विजडिम्भास्तदा हा हा मातर्मातः ! पितः ! पितः ! । इत्यारटन्तो धावन्तस्तच्चित्ते शल्यतामगुः ॥१५॥ नग्नान् दीनरवानेतान् पश्यन् दध्यौ मलिम्लुचः । अपितॄणां गतिः कैषामब्जानामनपामिव ॥१६॥ ईदृग्दुष्कर्मभारेण पापपङ्के सुदुस्तरे । ममाऽधो मज्जतः कः स्यादुपायः कोऽवलम्बनम् ॥१७॥ स्वकर्मवैराद्वैराग्यादिति ध्यायन्नसौ तदा । साधूनपश्यदुद्याने श्रेयः कुसुमपादपान् ॥१८॥ तान् नत्वाऽयं जगौ पापभागहं भाषितोऽपि हि । भवामि पाप्मने कुष्ठायेव स्पृष्टोऽपि कुष्ठभाग् ॥१९॥ येषामेकतमेनाऽपि नरः स्यान्नारकीव्यथः । ब्रह्म-स्त्री-भ्रूण - गोघात - पातकान्यद्य तान्यहम् ॥२०॥ अपीदृशं गतं पापभूयं यूयं पुनीत माम् । न चण्डालचतुर्वेदभेदकृद् द्योतनो रविः ॥२१॥ तैर्दिष्टमथ खड्गाभतीव्रं तं जगृहे व्रतम् । अयं दृढप्रहारीति कम्पितं तस्य कर्मभिः ॥२२॥ अदः पापं स्मरिष्यामि यत्र भोक्ष्येऽह्नि तत्र न । धास्यामि च क्षमां सोऽयमित्यभिग्रहमग्रहीत् ॥२३॥ अवस्कन्दितपूर्वेऽस्मिन्नेव ग्रामे कुशस्थले । विजहार महात्माऽयं कर्मनिर्मन्थकर्मठः ॥२४॥ आस्ते स्त्री-भ्रूण-गो-ब्रह्महन्ताऽसौ ग्रामलुण्ठकः । इत्यतर्जि जनैर्गच्छन् स भिक्षार्थं गृहे गृहे ॥२५॥ इत्यघं स्मार्यमाणश्च कुट्यमानश्च लोष्टकैः । भुक्तवान्नाह्नि स क्वाऽपि कोपं क्वापि न चक्रिवान् ॥२६॥ स यष्टिमुष्टिलोष्टाद्यैस्ताड्यमानो मुहुर्जनैः । भग्नं मम कुकर्मेति ध्यायन्नैतदभावयत् ॥२७॥ लोकः प्रहारको नाऽयमयं किं तूपकारकः । गृह्णाति मम पापानि ददाति सुकृतानि यः ॥२८॥ हहा सत्कृपयैवामी घातैरपि निषिध्य माम् । स्थाने ममाऽमी नरकगुप्तौ वेक्ष्यन्ति बान्धवाः ॥२९॥ इयत्पापमसावेकः कथं सोढेत्यमी मम । लोष्टादिघातैस्तद्भङ्क्त्वा गृह्णन्तीव लवं लवम् ॥३०॥ इत्यादिभावनाभोगसुरभिः केवलीभवन् । दृढप्रहारी तत्कालमालिलिङ्गे शिवप्रिया ॥३१॥ इति दृढप्रहारिकथानकम् ॥ २३७ १. नद्यचार्य - A, B, D, K, KH, L, H | २. स्मर्य - P, D । ३. गुप्तावेष्य - CI टि. 1 मार्गस्थितां गां द्विधा कुर्वन् इत्यर्थः । 2. कुहूरात्रि:- अमावस्या, तस्याः । 3. अकरवम् इति गम्यते । 4. ब्राह्मणः । 5 10 15 20
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy