SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ [ कर्णिकासमन्विता उपदेशमाला । गाथा - १२९-१३३] २३५ धिग् धिगिति वीप्सा सम्भ्रमे, अहो इति आमन्त्रणे, पश्यत यूयं - धिक्कारार्हमकार्यं यत् जानानोऽपि रागद्वेषाभ्याम् हेतुभूताभ्यां असत्प्रवृत्तेः कार्यं फलम् अतुलं महत् कटुकरसं तीव्रविपाकं, तथाऽपि तदेव तत्कारणभूतमसच्चेष्टितमेव निषेवते जीव इति ॥१२८॥ तथाहि को दुक्खं पाविज्जा ? कस्स व सुक्खेहिं विम्हओ हुज्जा ? | को व न लहिज्ज मोक्खं ?, रागद्दोसा जइ न होज्जा ॥ १२९ ॥ को दुःखं प्राप्नुयात् ? न कोऽपि हेत्वभावात्, कस्य वा सौख्यैः प्राप्तैर्विस्मय आश्चर्यं भवेत् ? विबन्धकाभावेन सुलभत्वात् न कस्यचित् । को वा न लभेत मोक्षं ? रागद्वेषौ यदि न भवेतामिति ॥१२९॥ तदिदं मूलप्रकृती रागद्वेषावधिकृत्योक्तम् । सम्प्रति तद्विकृतीरुद्दिश्याह माणी गुरुपडणीओ, अणत्थभरिओ अमग्गचारी य । मोहं किलेसजालं, सो खाइ जहेव गोसालो ॥१३०॥ मानी सगर्वो, गुरुप्रत्यनीक आचार्यप्रतिकूलोऽनर्थभृतो दुःशीलत्वादपायपूरितः, अमार्गचारी उत्सूत्रसेवी, चः समुच्चये, एवंविधो यः स मोघं निष्फलं क्लेशजालं शिरस्तुण्डमुण्डनादिसमुत्थं खेदवृन्दं खादति आत्मसात्करोति, यथैव गोशालः पूर्वोक्तस्वरूपो भगवच्छिष्याभास इति ॥ १३०॥ किञ्चकलहणकोहणसीलो, भंडणसीलो विवायसीलो य । जीवो निच्चुज्जलिओ, निरत्थयं संजमं चरइ ॥१३१॥ कलहनं वाचा कलिकरणं, क्रोधनं स्वपरयोः क्रोधजननं तच्छीलस्तत्समाधानः, भण्डनशीलो यष्टिमुष्ट्यादिघातनरूपकलिसमाधानः, विवादशीलो राजकुलादिव्यवहारे स्वरसप्रवृत्तिः, चशब्दः स्वगतानेकभेदसूचनार्थः । जीवो नित्योज्ज्वलितः सदा क्रोधाध्मातो निरर्थकं संयमं शमप्रधानं व्रतं चरतीति ॥१३१॥ यतः 5 जह वणदवो वणं दवदवस्स जलिओ खणेण निद्दहइ । एवं कसायपरिणओ, जीवो तवसंजमं दहइ ॥१३२॥ यथा वनदवो वनं दवदवस्सत्ति द्रुतं द्रुतं ज्वलितः, क्षणेन निर्दहति । एवं कषायपरिणतः क्रोधादिपरिणामं प्राप्तो जीवस्तपःसंयमम् उपशमव्रतरूपं दहतीति ॥१३२॥ सम्प्रति कषायैर्यथा यावत्तपो हन्यते, तथा तदियत्तां वक्तुकाम आह परिणामवसेण पुणो, अहिओ ऊणयरओ व होज्ज खओ । तह वि ववहारमित्तेण, भण्णइ इणमं जहा थूलं ॥१३३॥ परिणामवशेन तीव्रमन्दाऽध्यवसायायत्ततया, पुनः प्रतिपिपादयिषितादधिको विशिष्ट ऊनतरको वा १. भूतो - A, H, B। भरितः - LI 10 15 20 25
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy