SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ [ कर्णिकासमन्विता उपदेशमाला । गाथा - १२१] देवैर्देवकृतैः कामदेवो गृह्यपि श्रावकोऽपि न च नैव च्यावितो भ्रंशितस्तपोगुणेभ्यः, कैस्तैर्देवकृतैरित्याहमत्तगजेन्द्र-भुजङ्गम-राक्षसघोरागृहासैरिति गाथासमासार्थः ॥१२१॥ विस्तरार्थस्तु कथायां तथाहि २३१ [ कामदेवश्रावककथानकम् ॥] आराद् गङ्गातरङ्गाणां नृत्याचार्यैरिवोज्ज्वलैः । अस्ति चैत्यध्वजैश्चारुश्चम्पेति प्रथिता ॥१॥ जितशत्रुनृपस्तत्र क्षत्रसङ्ग्रामसत्रभूः । अभूद्भुजद्रुमारूढश्रीलताफलपुष्पभूः ॥२॥ श्रितानां कामदः कामं कामदेव इति श्रुतः । विचित्रविभवस्तत्र नेतृमित्रमभूद् गृही ॥३॥ मन्दिरं सुन्दरं तस्य सौभाग्यस्योपभोगभूः । सधर्मचारिणी तस्य भद्राऽभूद्धर्मचारिणी ||४|| निधौ व्यवहृतौ वृद्धौ षट् षट् हाटककोटयः । आसन् व्रजाश्च दशगोसहस्रीमितयोऽस्य षट् ॥५॥ चराचरगुरुर्वीरः कदापि विहरन् महीम् । पुण्यभद्राभिधोद्यानं तत्रेत्य समवासरत् ॥६॥ आजगाम कामदेवः पद्भ्यामेव प्रभुं ततः । शुश्राव श्रावकीभूतो देशनां क्लेशनाशिनीम् ॥७॥ कामदेवः प्रपेदेऽथ पुरो विश्वत्रयीगुरोः । स द्वादशविधं श्राद्धधर्मं निर्मलवासनः ॥८॥ स्त्रीः प्रत्याख्यद् विना भद्रां षट् व्रजीं च विना व्रजान् । षट् षट् कोटीर्विना स्वर्णं वृद्धौ व्यवहृतौ निधौ ॥९॥ विना पञ्चहलशत क्षेत्राणि शकटानि च । शतानि पञ्च पञ्चर्ते दिग्यात्रायां भरोद्धृतौ ॥१०॥ विना चत्वारि चत्वारि यात्रिकाणि वहन्ति च । वाहनानि दैन्तकाष्ठं विनार्द्रा मधुयष्टिकाम् ॥११॥ अङ्गमार्जनमप्येकां गन्धकाषायिकां विना । विना च क्षीरामलकं फलानि सकलान्यपि ॥१२॥ अभ्यङ्गं च विना तैले सहस्रशतपाकिमे । विना सुगन्धिगन्धाढ्यमुद्वर्त्तनकवस्तु च ॥१३॥ स्नानस्य च क्रियामम्भः कुम्भानष्टौ विनौष्ट्रिकान् । तथा निवसनं क्षौमयुगलेन विनाऽखिलम् ॥१४॥ विलेपनान्यपि विना घुसृणाऽगुरुचन्दनैः । कृत्स्नं च कुसुमं जातिदाम - तामरसे विना ॥१५॥ मुद्रां च कणिकां चर्ते सर्वाण्याभरणानि च । तुरुष्कागुरुधूपेभ्यो विना धूपनकर्म च ॥ १६ ॥ घृतपूर्णात् खण्डखाद्यादन्यद् भक्ष्यमशेषकम् । काष्ठपेयां विना पेयामोदनं कलमैर्विना ॥१७॥ कैलाय- माष- मुद्गैश्च विना सूपमशेषतः । विना शारदगोसप्पिः सप्र्पींषि निखिलान्यपि ॥१८॥ शाकं स्वस्तिकमण्डूकीपल्यङ्काभ्यां विनाऽपरम् । तेमनं स्नेहदाल्यम्लाज्जलं व्योमजलात्परम् ॥१९॥ विना सुरभि ताम्बूलं मुखवासमशेषतः । प्रत्याख्यायेति स प्रीतः प्रभुं नत्वा गृहं ययौ ॥२०॥ एत्य धर्मक्रियाभद्रा प्रिया भद्राऽथ तस्य सा । जग्राहाऽग्रेजिनं स्वस्य पावकं श्रावकं तपः ॥२१॥ भारं न्यस्य कुटुम्बस्य कामदेवः सुते ततः । तस्थौ पौषधशालायामप्रमादी व्रतोद्यमे ॥२२॥ ध्यानस्थितस्य तस्यैकः क्षोभायाऽऽप्य पिशाचताम् । निशीथेऽभ्युत्थितो मिथ्यादृष्टिर्दुष्टतरः सुरः ॥२३॥ १. चारुचंपे...KH, C । २. पुष्टभूः D, KH, K । ३. देवोतिविश्रु... H, D, B, K। ४. नेतुमि C नेत्रमि - P, KH, D टि. 1. पञ्च ऋते - पञ्च विना इत्यर्थः । 2. दन्तविशुद्धयर्थं काष्ठं दन्तकाष्ठम् । 3. कलाय:- वटाणा इति भाषायाम् । 5 10 15 20 25
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy