________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - १२१] तदालोक-तदालापतदालिङ्गनतत्परः । अलीकचेष्टः कस्यैष चित्रं चिन्तां च नातनोत् ॥१२॥ शाम्बस्तद्वार्त्तमन्वेष्टुं वार्तां श्रुत्वा समागतः । प्रच्छन्नः पाणिपद्माभ्यां पिदधे तस्य लोचने ॥१३॥ ज्ञाताऽसि कमलामेले ! श्रेयोत्सङ्गं ममाऽधुना । नाम्ना स प्राकृतेनैव शाम्बमप्याह तत्परः ॥१४॥ स्मयमानाननः शाम्बश्चुम्बन्मूनि जगाद तम् । वत्साऽहं कमलामेलः पितृव्यस्ते विलोकय ॥१५॥ 5 विलोक्य नत्वा चोवाच ह्रियं हित्वाऽथ सागरः । कमलां मेलय स्वोक्तमलीकं तात ! मा तनु ॥ १६ ॥ कुमारैः सागरप्रेम्णा संकलैरपरैरपि । शाम्बो मद्योपरोधाभ्यां कृतः परवशस्तदा ॥१७॥ ओमित्युक्त्वाऽथ शाम्बेन स्वयं प्रज्ञप्तिविद्यया । सुरङ्गयाऽपहृत्यैनामारामे द्वारकाबहिः ॥१८॥ कृत्वा कैलिप्रियं पार्श्वे कुमारैः कृतमङ्गलः । सुलग्ने कमलापीडां सागरः परिणायितः ॥१९॥ युग्मम् ॥ परेऽपि जन्यास्तां कन्यामन्विष्यन्तः शुभे क्षणे । तत्रारामे चिराद् दृष्ट्वा हरिमेत्य व्यजिज्ञपत् ॥२०॥ कैश्चिद्विद्याधरैर्देव ! कन्या जहे त्वयि प्रभौ । स्वच्छन्दं सन्ति तेऽप्यत्र प्रमाणं त्वमतः परम् ॥२१॥ आदिष्टेऽथ बले मग्ने शाम्बविद्याबलोदधौ । यावच्चलति गोविन्दः स्वयं दोर्दर्पदुर्द्धरः ॥२२॥ नारदेन समं तावदेत्य जाम्बवतीसुतः । नत्वा यथावदाचख्यौ वासुदेवाय सस्मितम् ॥२३॥ ऊढेति रामपौत्रस्य दत्ता साऽस्यैव शाङ्गिणा । इतरे तद्गृहान् गत्वा स्वामिना क्षमिताः स्वयम् ॥२४॥ तया दयितया लक्ष्मीः कृतार्थाऽजनि नैषधे: । गृहस्थतेव सद्धर्म्मसम्पदा सङ्गता मिथः ||२५||
15 द्वादशात्मा गृहस्थानां धर्मो रविरिवोज्ज्वलः । श्रीनेमिशासनात् तेन पाल्यते वासितात्मना ||२६|
10
२३०
महाव्रतानां तुलनां चिकीर्षुरयमन्यदा । प्रतिमा श्रावकीभावं भेजे मुनिरिव क्षमी ॥२७॥
कदाचित् पर्वणि क्वाऽपि श्मशानाऽऽसन्नभूतले । बहिः स प्रतिमां भेजे शैलस्तम्भ इव स्थिरः ॥२८॥ द्विष्टश्छिद्रं नभःसेनस्ततः प्रभृति मार्गयन् । वैरनिर्यातनोपायं निश्चिकाय तदाऽधमः ॥ २९ ॥ निकषा निष्कषायं तमभ्येत्यार्द्रमृदा स्वयम् । तन्मौलौ मुकुटस्थाने कुटकण्ठं न्ययोजयत् ॥३०॥ 20 कुलाङ्गारश्चिताङ्गारैः स तं भृत्वा गतोऽन्यतः । सद्ध्यानाग्निस्फुलिङ्गत्वं भेजिरेऽन्यस्य ते पुनः ॥३१॥ शमाऽमृतहृदः पीडामधिसे सुदुस्सहाम् । जगाम त्रिदिवं धाम सागरः पुण्यसागरः ||३२|| इति सागरचन्द्रकथानकम् ॥
६
25
दृष्टान्तान्तरेण इदमेवाह
देवेहिं कामदेवो, गिही वि न वि चाइओ तवगुणेहिं । मत्तगयंदभुयंगम-रक्खसघोरट्टहासेहिं ॥१२१॥
१. श्रेयो... P, B, K, DI २. सवालै....K, D । ३. बलेदधौ P। ४. वकीं H, BI५. रुह्य P | ६. संदुःसहं A, C सदुस्सह H सदुस्सहं - KH, B। ७. दिवं C, K, KH, H, B, A, D
टि. 1. प्राकृतेन-स्वभावसिद्धेन नाम्ना - कमलामेला इति नाम तस्य स्वभावसिद्धं जातं इत्यर्थः । 2. कलिप्रियं-नारदम् ।
3. सागरचन्द्रस्य । 4. गृह: (पुं) (बहु० ) - कुटुम्बम् गृहं वा ।