SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २२९ [कर्णिकासमन्विता उपदेशमाला । गाथा-११९-१२०] निशावसानेऽस्तमितेऽथ दीपे, चन्द्रावतंसोऽपि नरेन्द्रचन्द्रः । हित्वा तनुं धातुमयीं नराणां, ज्योतिर्मयीमाप विमानभाजाम् ॥१३॥ [उपजातिवृत्तम्] इति चन्द्रावतंसककथानकम् ॥ किञ्च सीउण्हखुप्पिवासं, दुस्सेज्जपरीसहं किलेसं च । जो सहइ तस्स धम्मो, जो धिइमं सो तवं चरइ ॥११९॥ शीतं हिमम् , उष्णं धर्म, क्षुधं बुभुक्षां, पिपासां तृष्णां, दुःशय्यां निम्नोन्नतविषमां वसति, परीषहा नानारूपाः पीडाः, क्लेशं दिव्याधुपसर्गजनितं बाधनं च, यः सहते क्षमते तस्य धर्मः नान्यस्य । पुनविशिनष्टि-यो धृतिमान् निष्प्रकम्पः स तपः परीषहोपसर्गाधिसहनरूपं चरति, इतरस्यात्,दिना धर्मक्षतिकारित्वादिति ॥११९॥ केवलं सैव धृतिविदितजिनप्रवचनानामवश्यंभाविनीति दृष्टान्तेनाह 10 धम्ममिणं जाणंता, गिहिणो वि दढव्वया किमुअ साहू ? । कमलामेलाहरणे, सागरचंदेण एत्थुवमा ॥१२०॥ धर्ममिमं सर्वज्ञप्रणीतं जानन्तो गृहिणोऽपि दृढव्रता भवन्ति । किमुत साधवस्तैस्तन्मात्रसाधनत्वात् सुतरां दृढव्रतैर्भाव्यमिति भावः । कमलामेलाहरणे सागरचन्द्रेणाऽत्रोपमेति गाथार्थः ॥१२०॥ भावार्थस्तु कथायाम् । तथाहि [सागरचन्द्रकथानकम् ॥] द्वारकायां पुरा रामपौत्रो निषधनन्दनः । श्रीमान् सागरचन्द्राख्यः साङ्गोऽनङ्ग इवाऽजनि ॥१॥ तत्रैव कमलामेला धनसेननृपात्मजा । प्रत्तोग्रसेनपुत्रस्य नभःसेनस्य सा किल ॥२॥ तदा च नभसः प्राप्तः सदने नारदो मुनिः । लीलाललितलोलेन नभःसेनेन नाऽर्चितः ॥३॥ ईर्ष्यातप्तोऽयमुत्पत्य सागरागारमागतः । अर्घपाद्यासनैस्तेन विनयेनाऽथ पूजितः ॥४॥ आश्चर्यमनुयुक्तश्च समाचष्ट कलिप्रियः । कन्याऽस्ति कमलापीडा साउँऽपीड: सर्वयोषिताम् ॥५॥ सा तु दातुमुपक्रान्ता यस्मै सोऽञ्चति नौचितीम् । तत्पितृभ्यां तदारब्धा काचमाणिक्ययोस्तुला ॥६॥ तस्यामस्य समुत्पाद्याऽनुरागमिति कौतुकी । जगाम कमलापीडाधाम तत्राऽर्चितस्तया ॥७॥ तत्पृष्टः किञ्चिदाश्चर्यमित्यूचेऽथाऽस्ति तद्वयम् । सागरेन्दुर्यथा रम्यो नभःसेनस्तथाऽन्यथा ॥८॥ नैषधेऽथाऽनुरक्तां तां विरक्तामुग्रसेनजे । सोऽपि रक्तस्त्वयीत्येवमादिश्याऽऽश्वास्य निर्ययौ ॥९॥ 25 उक्त्वा तद्रागमागत्य गते भूयः कलिप्रिये । रागः सागरचन्द्रस्य जागरूकोऽभवत्तराम् ॥१०॥ उन्मत्तरसवत् पीत्वा भृशं तस्याः कथारसम् । उन्मत्तः सर्वमप्येतत्तन्मयं पश्यति स्म सः ॥११॥ 15 20 १. पीडा - P, A, C, KH, B, D, K। २. मति...PI टि. 1. प्रत्ता दत्ता उग्रसेनपुत्रस्य इत्यन्वयः । 2. आपीड:-मुकुटम् । 3. सागरचन्द्रे ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy