________________
10
२२८
[कर्णिकासमन्विता उपदेशमाला । गाथा-११७-११८ ] पराऽपरकार्यलवेऽभिवर्द्धते । कार्यादेल्पीयसि को दोष ? इत्याह-स्तोकोऽपि भवति बहुः प्रमादस्याऽनन्तभवाभ्यस्तत्वात्, स च सङ्गानुष्ठाता न च नैव लभते धृति सुस्थतां निरुध्यमानो गुर्वादिभिर्वार्यमाण इत्यर्थः ॥११६।। स्तोकस्य बहुभावे युक्तिमाह
जो चयइ उत्तरगुणे, मूलगुणे वि अचिरेण सो चयइ ।
जह जह कुणइ पमायं, पिलिज्जइ तह कसाएहिं ॥११७॥ यस्त्यजति उत्तरगुणान् पिण्डविशुद्ध्यादीन्, मूलगुणानपि महाव्रतान्यपि अचिरेण स्वल्पकालेन स त्यजति । यथा यथा करोति प्रमादं शैथिल्यं, प्रेर्यते स्वगुणेभ्यश्च्याव्यते प्राप्तावकाशतया तथा कषायैः प्रमादवद्वीप्सया स्थितैः क्रोधादिभिरित्यर्थः ॥११७॥ व्यतिरेकमाह
जो निच्छएण गिण्हइ, देहच्चाए वि न य धिई मुयइ ।
सो साहेइ सकज्जं, जह चंडवडिसओ राया ॥११८॥ यः सोपस्कारत्वात् सदनुष्ठानं निश्चयेन गृह्णाति देहत्यागेऽपि शरीरव्ययेऽपि न धृतिं मुञ्चति । स साधयति स्वकार्यं यथा चन्द्रावतंसको राजा इत्यक्षरार्थः ॥११८॥ भावार्थाय कथा चेयम्
[चन्द्रावतंसककथानकम् ॥] निजभूतिपराभूतनाके साकेतपत्तने । चन्द्रावतंसकः स्वामी भुवोऽजनि वतंसकः ॥१॥ 15 प्रिया सुदर्शनाऽसूत तस्य भूतलवज्रिणः । उभौ सागरचन्द्रं च मुनिचन्द्रं च नन्दनौ ॥२॥
सागरेन्दुनरेन्द्रेण यौवराज्ये प्रतिष्ठितः । मुनिचन्द्रकुमारस्यादायि तूज्जयिनी पुरी ॥३॥ भूकान्तस्य द्वितीयाऽपि कान्ताऽस्य प्रियदर्शना । सूते स्म गुणचन्द्रं च बालचन्द्रं च नन्दनौ ॥४॥ न्यायधर्मैकमर्मज्ञः सर्वज्ञागमपारगः । अरञ्जयदुभौ लोकौ राजा चन्द्रावतंसकः ॥५॥
प्रजाकार्याणि सर्वाणि कुर्वाणोऽपि नरेश्वरः । अशून्यं क्षणमप्येष चक्रे पुण्यधनाजनैः ॥६॥ 20 सायं स्वायंभुवोपास्तिपस्त्यादास्थानमेत्य सः । नीराजनाविधौ वीते विसृज्याऽऽस्थानराजकम् ॥७॥
अन्तरन्तःपुरं प्राप्तोऽन्यदा विशदवासनः । चक्रे सामायिकं राजा यामदीपशिखावधि ॥८॥ युग्मम् ॥ पल्यङ्कपाल्या देवस्य ध्वान्ते माऽस्तु दुरासिका । प्रतियाममिति क्षिप्तं तैलं दीपेऽनभिज्ञया ॥९॥ यद्वत्तैलेन तेनाऽयं जाज्वलीति स्म दीपकः । तद्वदेव स राजर्षेस्तदा सद्ध्यानदीपकः ॥१०॥
स स्वामी पूर्वमप्यासीद्भोगभाजां क्षमाभुजाम् । योगभाजामपि तदा जज्ञे समतया तया ॥११॥ 25 क्षमी दयालुर्धर्मिष्ठः कृतज्ञो य: स्वयं प्रभुः । तस्यानुजीविनः स्थाने शक्राय स्पृहयन्ति न ॥१२॥
१. लवैरभि - H। २. दलीयसि - HI
टि. 1. लव:- कालविशेषः । 2. वीप्सा - व्याप्तिः तेन प्रकारेण स्थितैः । 3. स्वयम्भूः-जिनः, [तस्येदम्] ६।३।१३० सूत्रेण अण, स्वायंभुवः, तस्य संबन्धि उपास्तिपस्त्यं तस्मात् । उपास्तिः-सेवाचिन्तनादि क्रियते यत्र तद् पस्त्यं गृहम् । 4. विशदा निर्मला वासना यस्य स।
एस- व्यति। तेन प्रकारेण स्थितः । ॐ स्वयम्भ-जिनः तस्येदमा वावर सनेश