SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ [ कर्णिकासमन्विता उपदेशमाला । गाथा-११४-११६ ] २२७ राजाऽपि तन्मुनेस्तस्य वाक्यमादाय धर्मवित् । निःसृत्य जित्वा बद्ध्वा च प्रद्योतं प्राविशत् पुनः ॥५१॥ धुन्धुमारस्तमाहाऽथ निवेश्यासनि भूभुजम् । हतेन न त्वया कीर्तिर्यथाऽद्य विजितेन नः ॥५२॥ दत्ताऽङ्गारवती तुभ्यमियं प्राणप्रियाऽऽत्मजा । अद्यप्रभृति जामाता जयस्तम्भश्च मे भवान् ॥५३॥ परं यथा सपत्नीषु मानिनीयं ममात्मजा । मानोन्नतं शिरो धत्ते त्वं तथा कर्तुमर्हसि ॥५४॥ अथाऽभिमत्य तत्सर्वं परिणीय नृपात्मजाम् । पराजयं जयं मेने कृतकृत्यो महानृपः ॥५५।। 5 तामेकदा नृपोऽपृच्छदनेकानीकनायकः । त्वत्पित्राऽल्पबलेनाऽपि जिग्ये कस्य बलादहम् ॥५६॥ उपश्रुतौ मुनेर्वाक्यं वारदत्तस्य तत्तया । राजा विज्ञप्तमाकर्ण्य स्वयं मुनिमुपस्थितः ॥५७॥ स्मयमानाननो वाचमुवाच वरदाय ते । वारदत्तनिमित्तज्ञमुनयेऽस्तु नमोनमः ॥५८॥ आव्रतादुपयुज्याऽथ स्मृत्वा मा भैगिरं च ताम् । स्वालोचितप्रतिक्रान्तः शान्तस्वान्तोऽतपत्तपः ॥५९॥ इति वारत्तर्षिकथानकम् ॥ 10 सामान्येन गृहस्थसम्बन्धदोषमभिधाय युवतिसम्बन्धदोषमधिकृत्य विशेषमाह सब्भावो वीसंभो, नेहो रइवइयरो च जुवइजणे । सयणघरसंपसारो, तवसीलवयाइं फेडेज्जा ॥११४॥ सद्भावोऽकालवसतौ विद्यमानता विश्रम्भो विश्वासः स्नेहः प्रीतिः, रतिव्यतिकरः शृङ्गारकथोल्लापः चशब्दादनुक्तेङ्गितादिग्रह: युवतिजने स्त्रीलोकविषये, स्वजनगृहसम्प्रसारस्ताभिः सह बन्धुविषयो गृहविषयश्च 15 पर्यालोचः, एते सद्भावादयस्तपोऽनशनादिकं, शीलव्रतानि मूलगुणान् विनाशयेदिति ॥११४॥ वारदत्तर्षिकथासम्बद्धमेवाह जोइसनिमित्तअक्खर-कोउयआएसभूइकम्मेहिं । करणाणुमोयणेहि य, साहुस्स तवक्खओ होइ ॥११५॥ ज्योतिषं ग्रहगोचरं ज्ञानं, निमित्तं होराउपश्रुत्यादि, अक्षराण्यालिङ्गितादीनि, केवलकादिप्रसिद्धानि, 20 कौतुकमौषधादिभिर्गहानुकूल्यादिजनकं स्नानम्, आदेशो देवताद्युपदेशः । भूतिकर्म रक्षादिग्रहः, मन्त्राद्युपलक्षणं चैतत्, तैरविषये स्वयं कृतैः कारणानुमोदनाभ्यां च तेषां, साधोस्तपस्यतोऽपि तपःक्षयो भवति तपोविरोधित्वात्तदनुष्ठानस्येति ॥११५॥ प्रवृत्तिदोषादीषदपि तानि नासेव्यानीत्याह जह जह कीरइ संगो, तह तह पसरो खणे खणे होइ । थेवो वि होइ बहुओ, न य लहइ धीइं निरंभंतो ॥११६॥ यथा यथा क्रियते सङ्गो दुरनुष्ठानैरिति गम्यते, तथा तथा प्रसरोऽतिप्रवृत्तिरूपः क्षणे क्षणे भवति 25 १. तत्त्वया - P। २. आलो...P | ३. शान्तः - P। ४. केवलिका... C, KH, PI टि. 1. उपश्रुतिः (स्त्री)-दैवप्रश्नः, तस्मिन् विषये । 2. आलिङ्गितः-तन्त्रसारोक्तः प्रमाणोपेताक्षराणां मन्त्रविशेषः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy