________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - ११३]
तत्रास्ति धनमित्राख्यः सार्थेशो राजवल्लभः । धनश्रीकुक्षिभूस्तस्य सुजातोऽजनि नन्दनः ||२|| योषिल्लोचनलेह्याऽङ्गलावण्यललिताकृतिः । स सौभाग्यसुधागञ्जासञ्जातः कस्य न प्रियः ||३|| वेषभूषास्मितोल्लापकलालीलादिचेष्टितम् । यदासीत्तस्य तत्कस्य नोपजीव्यं तदाऽजनि ॥४॥ मन्त्रिणो धर्मघोषस्याऽन्येद्युरन्तः पुरं महत् । प्रियङ्गुमञ्जरीमुख्यं यातमैक्षत तं पथि ॥५॥ दध्युस्तास्तं विलोक्याऽपि धन्यंमन्या वयं किल । भोक्ता यस्यास्त्वयं तस्याः सौभाग्योपरि मञ्जरी ॥६॥ प्रियङ्गुमञ्जरीं कृत्वा तद्वेषामन्यदा रहः । सर्वाः सपल्यस्तल्लीलाविनोदैररमन्त ताः ॥७॥ दध्यौ स धर्मघोषस्तद्वीक्ष्य छन्नं तदिङ्गितम् । सर्वाः शङ्के दुराचारास्तेनोच्छिष्टाः कृता इमाः ॥८॥ एतद्बधाय निध्याय कृतोपायः स कूटधीः । गुप्तान् कृत्वा द्विषद्द्रुतान् कृत्रिमांस्तानधारयत् ॥९॥ अवाचयच्च तल्लेखानेकान्ते नृपतेः पुरः । मित्रप्रभः सुजातेन घात्यो राज्याऽर्द्धहारिणा ॥१०॥ राजा बुद्ध्वेति लेखार्थं साक्षाद्दुष्कीर्तिभीतितः । निश्चिकाय किलोपायं सुजातस्य वधे रहः ॥११॥ सुजातमन्यदाऽऽकार्य कार्यस्य किल कस्यचित् । समर्प्य लेखमप्रैषीच्चन्द्रध्वजनृपान्तिकम् ॥१२॥ प्रत्यन्तनगरे राज्ञस्तस्यैवारुष्कराभिधे । सुजातः क्रमतो गत्वाऽपश्यच्चन्द्रध्वजं नृपम् ॥१३॥ अपि ग्राहितसङ्केतस्तं हन्तुं भूभुजा पुरा । दृष्ट्वा चन्द्रध्वजस्त्वेनमत्यन्तं प्रीणितोऽन्तरा ॥१४॥ नृपः प्रज्ञाप्य वृत्तान्तमेकान्ते गुप्तमेव तम् । स्वीयस्वसुः प्रदानेन कृतार्थमकरोत्ततः ॥१५॥ पल्या चन्द्रयशोनाम्या तया सह नवोढया । त्वग्दोषिण्या वसन् जज्ञे सोऽपि त्वग्दोषदूषितः ॥१६॥ साधर्मे बोधिता तेन रत्नत्रयपवित्रिते । दध्यौ धिक् कर्ममर्माणि मद्दोषादेव दूषितः ||१७|| अथ साऽनशनं भेजे तमनुज्ञाप्य वल्लभम् । आराधनाविधि शुद्धां संविधे स व्यधापयत् ॥१८॥ साऽथ भूत्वा सुरः सद्योऽवधेर्बुद्ध्वाऽऽगतोऽब्रवीत् । विभूतिस्त्वदधीनाऽसौ समादिश करोमि किम् ॥१९॥ सोऽप्याह प्रकटीभूय पितृभ्यां यदि सङ्गतः । आदास्येऽहं तदा दीक्षां कामो मे पूर्यतामयम् ॥२०॥ चम्पोद्यानेऽथ तं नीत्वा नृपतौ कुपितोऽमरः । शीलां विकृत्य दीनेऽस्मिन् सर्वं सत्यं न्यवेदयत् ॥२१॥ ततः सुजातं सञ्जाताऽनुशयोऽभ्येत्य तद्वनम् । क्षमयित्वा गजारूढं पुरे निन्ये पुरेश्वरः ||२२|| धर्मघोषममात्यं स स्वदेशान्निरवासयत् । शीलादि सर्वं गीर्वाणः शान्तः संहृतवानथ ॥ २३ ॥ तमापृच्छ्य गते तत्र स्वस्थानमथ नाकिनि । नृपादनुज्ञामासाद्य सुजातो व्रतमग्रहीत् ॥२४॥ पितृभ्यां सहितः कृत्वा चारित्रमतिनिर्मलम् । केवलज्ञानमासाद्य महोदयमवाप सः ॥२५॥ धर्मघोषः शुचां पात्रं *पात्रटीरोऽथ भत्सितः । भ्रान्तदेशान्तरः श्रान्तः शान्तो निर्वेदमाप्तवान् ॥२६॥
२२५
१. मुधागंजा H सुधागुंजा - B, D, K, KH, सुधापुञ्जात् - L । २. मूढधीः P । ३. पुरः L। ४. पात्रदारोथ - C पात्रदीरेथ - H पुत्रदारैश्च B, K, L, DI
टि. 1. गञ्जा (स्त्री) - आकरः । 2. सविधे समीपे। 3. पात्रटीर:- मन्त्री ।
5
10
15
20
25