SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २२० [कर्णिकासमन्विता उपदेशमाला । गाथा-१०८] अथैवंविधेषु मुनिषु प्रमादोऽपि व्रतफल इत्याह अप्पहियमायरंतो, अणुमोयंतो वि सुग्गइं लहइ । रहकार दाणअणुमोयगो मिगो जह य बलदेवो ॥१०८॥ आत्महितं स्वपथ्यं तपःसंयमादिकं, तथाविधपात्रप्राप्त्या तं प्रति दानबहुमानादिकं च आचरन्न 5 नुमोदयंश्च चेतसा तथा समर्थयंश्च सुगतिं स्वर्गादिकां लभते । क इव रथकारस्तद्दानाऽनुमोदको मृगो हरिणो बलदेवश्च यथा सुगतिं लब्धवन्तश्चशब्दस्य व्यवहितसम्बन्धादित्यक्षरार्थः ॥१०८॥ भावार्थाय कथानकं यथा [बलदेवकथानकम् ॥] श्रीनेमिचरणोद्दिष्टचरणं शरणं श्रितान् । विना द्वैपायनप्लुष्टे पुरा हरिपुरीजने ॥१॥ जरासुतशराा च परलोकं गते हरौ । एत्य सिद्धार्थदेवेन सम्मोहं त्याजितो बलः ॥२॥ युग्मम् ॥ 10 उवाच ब्रूहि सिद्धार्थ ! कि मे सम्प्रति साम्प्रतम् । सिद्धार्थ ऊचे जैनेन्द्रं वचः स्मर कुरु व्रतम् ॥३॥ हरे: कलेवरं स्कन्धात् षण्मासान्तेऽवतार्य सः । सिद्धार्थेन समं सिन्धोः सङ्गमे तदपूजयत् ॥४॥ तदा चागतमानर्च चारणर्षि मुदा बलः । न कस्याञ्चिद्दशायां हि तादृशानां व्यतिक्रमः ॥५॥ कालोचितासमासीनस्तमुपासीनमन्तिके । स खेचरमुनिर्वाचमवोचत हलायुधम् ॥६॥ श्रीजिनादेशतो देशाज्जगतीमल्लपलवात् । बान्धवाऽऽधिविमुग्धस्य तव बोधार्थमागतः ॥७॥ 15 तं दृष्ट्वा नेमिनादिष्टं नवशोकोऽरुदद् बलः । इष्ट दृष्टे हि सन्दीप्य शुचः शाम्यन्ति देहिनाम् ॥८॥ मनः शून्यं दिशः शून्याः सर्वं शून्यं त्वया विना । हा वत्स ! वत्सल ! क्वाऽसि देहि प्रतिवचो मम ॥९॥ राज्यभोगेऽत्युदारस्त्वं बद्धमुष्टिस्तथाऽऽहवे । दायादं मां तु तत्राऽपि सन्त्यज्याऽद्य गतोऽसि किम् ॥१०॥ सर्वास्त्रप्रियशिष्येण बन्धूनां शल्यहारिणा । त्वया विरहितो नाऽद्य वत्स ! जीवितुमुत्सहे ॥११॥ सन्देशदेशनावाक्यसुधाभिस्त्रिजगद्गुरोः । मुनिर्निर्वापयन् दुःखदवं यादवमब्रवीत् ॥१२॥ 20 संसारेऽत्र श्रियः कामा बन्धुसङ्गम उत्सवाः । सर्वं सरसमापाते विपाके विरसं पुनः ॥१३॥ श्रीशालिशलभैर्जीवमकरन्दमधुव्रतैः । को नादितो वपुर्दशैः दुर्विधेः शासनाक्षरैः ॥१४॥ जरा लुनाति लावण्यं तारुण्योद्यानतस्करी । कालः कपिरिवादत्ते देहिनां जीवितं फलम् ॥१५॥ न विद्मो व्यसनं वैरं हेतुः कश्चिदथापरः । दृष्ट्वा तूत्कृष्टमुत्कृष्टं हन्त हन्त्येष दुर्विधिः ॥१६॥ प्रत्यादत्ते यदाऽर्थानामनित्यत्वमनित्यता । तदा रज्येत को मुक्त्यै विरज्येत भवाच्च कः ॥१७॥ 25 विधेः सिद्धविधेयार्थलक्षणा भवितव्यता । लिपिरेखेव भालस्था दृष्टा केनात्मनो दृशा ॥१८॥ अनन्तैः पुद्गलावर्तीद्वैः किल रसायनैः । कालः कवलयत्येष बाल एवाखिलं जगत् ॥१९॥ सदसत्कुर्वतः सर्वं पर्यायाणां विपर्ययात् । महामायेन्द्रजालस्य पश्य कालस्य कौतुकम् ॥२०॥ १. रणोदिष्टचरणौ- B, रणौविष्टचरणौ - C, रणौदिष्टचरणौ - P। २. तासनासी - L, D, C, B, K। ३. पल्लवात् - A, KHI ४. ऽवदः - P। ५. दृप्ते - P। ६. यथार्था - D, KI टि. 1. द्वारिकापुरी तस्या जनः तस्मिन् । 2. आसः-आसनम्, तम् । 3. मल्लः-देशविशेषः । 4. यदा अर्था अनित्यता अनित्यत्वं प्रत्यादत्ते, अर्थाः नित्याः स्युः इत्यर्थः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy