SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २१९ [ कर्णिकासमन्विता उपदेशमाला । गाथा-१०६-१०७] तद्विरक्तैस्तदा भूपैर्जितशत्रुर्महानृपः । आनीय प्रगुणीचक्रे छन्नः सन्नद्धसाधनैः ॥१७॥ रक्ष्यमाणेषु मार्गेषु देवद्रीचाऽत्र केनचित् । उत्सृज्योत्सर्ग औत्सुक्यान्निर्माल्यैश्छादितो द्रुतम् ॥१८॥ तत्रैव दैवदुर्योगादश्वारूढस्य भूभुजः । वेगादश्वखुरोत्खातो विड्लेशो वदनेऽविशत् ॥१९॥ स तेन प्रत्ययेनाथ प्रत्यग्व्यावृत्त्य पार्थिवः । यावत्प्रासादमायाति तावद् बद्धः स मन्त्रिभिः ॥२०॥ भूयोऽप्याविरभूत्तत्र जितशत्रुनरेश्वरः । स श्वानकुम्भिकामध्ये निधायाऽपच्यताऽधमः ॥२१॥ 5 तन्मुक्ताः कालिकाचार्यं परितस्ते पदातयः । प्रणेशुरथ राजन्यैराचार्यः पर्यपूज्यत ॥२२॥ ___ इति कालिकाचार्यकथानकम् ॥ विपर्यस्तोपदेशे दोषमाह फुडपागडमकहेंतो, जहाट्ठियं बोहिलाभमुवहणइ । जह भगवओ विसालो, जरमरणमहोयही आसि ॥१०६॥ स्फुटं शब्दतः प्रकटमर्थतः तथाविधं स्फुटप्रकटमकथयन् यथास्थितं सत्यं धर्ममिति गम्यते, स बोधिलाभं प्रेत्य जिनधर्मावाप्तिमुपहन्ति नाशयति, यथा भगवतो वीरस्य विशालो विस्तीर्णो जरामरणमहोदधिः संसारसमुद्र आसीत् तस्य तदात्मकत्वात् ॥१०६॥ ___एतच्च श्रीमहावीरदेवचरितप्रस्तावे मरीचिभवे कपिलं प्रति 'कविला इत्थं पि इहयं पि' इत्यत्रोक्तमेव तन्मूलं हि भगवान् संसारं भ्रान्तः । तथा च सतिधर्मः सत्त्वं व्रतं काष्ठा सर्वं वाचि प्रतिष्ठितम् । सैव वाक् वितथा यस्य प्रतिष्ठा तस्य कीदृशी ॥१॥ गोचरीकृत्य कामार्थौ मायी धर्मेण शुध्यति । धर्मं तु गोचरीकृत्य मायिनो हाऽधमाऽधमाः ॥२॥ स्त्री-भ्रूण-ब्रह्म-गोघातपातकेभ्योऽतिदुस्तरम् । वैतथ्यं धर्मवाक्यानामभ्यधुः पातकं महत् ॥३॥ श्रुत्वा जगद्गुरोरब्धिकोटिकोटिमितं भवम् । प्रज्ञापयन्ति ये मिथ्या तेषामहह धृष्टता ॥४॥ अर्हन्वीरो जगज्जैत्रवीर्यो वज्रिभिरच्चितः । मिथ्यावादाजिताः सेहे गोपालादिकदर्थना: ॥५॥ इति ये तु स्वल्पभवभ्रमास्ते व्रतान्न चलन्तीत्याह कारुण्णरुण्णसिंगारभाव-भयजीवियंतकरणेहिं । साहू अवि य मरंति, न य नियमधुरं विराहति ॥१०७॥ कारुण्यं करुणोत्पादनं रुदितं च परिदेवितं शृङ्गारभावाः कामोद्दीपका योषितां लीलादयो भयं राजादेस्त्रासः तैः, जीवितान्तकरणं प्राणप्रहाणं, कारुण्यादिभिर्जीवितान्तःकरणं, तैरनुकूलप्रतिकूलोप- 25 सगैर्हेतुभूतैरपि साधवोऽपि चेत्यभ्युच्चये, म्रियन्ते न च नैव नियमधुरां व्रतभारं विराधयन्तीति पठन्ति च 'न य नियनियमं विराहति' त्ति सुगमम् ॥१०७॥ 15 20 १. पूयतेः- पूजित - KI टि. 1. देवव्यङ्-देवार्चकः, तेन ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy