________________
5
10
15
20
[ कर्णिकासमन्विता उपदेशमाला । गाथा - १०२ ] पापात्मानः कथं निद्रां कुर्वन्ति निशि निर्भयाः । दीर्घीभूता हि सा तेषां नरकाह्वानदूतिका ॥ २३॥ आत्मकर्माऽन्यलोकादि परोक्षत्वान्न चेन्मतम् । तत्पितामहपित्राद्या अपि स्युस्ते न सम्मताः ॥२४॥ वाचः परप्रबोधाय प्रोच्यन्तेऽतीन्द्रियश्च सः । तद्वक्तुमपि नो युक्तं प्रत्यक्षैकप्रमाणिनाम् ॥२५॥ धर्मिणं च विनात्मानमिच्छादिगुणसंश्रयम् । धर्मत्वादिह चैतन्यमन्यथा नोपपद्यते ॥२६॥
2
प्रत्येकं तन्न भूतेषु व्यूढेष्वपि ततः कथम् । दृशा त्वचापि वैकार्थग्रहणात्तच्च नाक्षजम् ॥२७॥ भिन्नेन्द्रियगृहीतार्थानुसन्धातारमन्तरा । न स्मृतीच्छादयो भावा घटन्तेऽमी कथञ्चन ॥२८॥ इच्छादयः सजातीनां जन्याश्च जनकाश्च यत् । भेवाभ्यां भूतभाविभ्यां द्वैये तेऽप्यभिचारिणः ॥२९॥ अतुल्याः फलतस्तुल्यारम्भोपायवतां क्रियाः । अदृष्टेनाऽविनाभावं न त्यजन्तीह कर्हिचित् ॥३०॥ चेतनस्येति कर्माणि कर्तुश्च परलोकिनः । तस्यानुमानसिद्धस्यात्मनो हितमिहातनु ॥३१॥ स्वसंवेदनमध्यक्षमहमस्मीति या मंतिः । प्रत्यक्षोऽप्येष तेनात्मा तत्र मुह्यथ किं मुधा ? ॥३२॥ अतीन्द्रियाणां चार्थानामियमेव प्रमेयता । यं प्रमातारमाचष्टे सर्वज्ञः स उपास्यताम् ||३३|| उत्कर्षः परिमाणस्य यथाऽऽकाशे तथा मतेः । विश्रान्तो यत्र वैमत्यं धिग् जडास्तत्र कुर्वते ॥३४॥ श्रीसर्वज्ञं तमाराध्य शरण्यं शिवनायकम् । रत्नत्रयमयो मार्गस्तदादिष्टः प्रपद्यताम् ||३५|| वाद्यस्त्रवदथो हित्वा स नृपोऽन्त्यकथाद्वयम् । आद्यया कथया शिष्यवदूचे युक्तितो गुरुम् ॥३६॥ भदन्त ! मत्पितात्यन्तं क्रूरस्तन्नरकं गतः । भवन्मतेन मन्माता धर्मिष्ठा तद्दिवं गता ॥३७॥ तयोरहं प्रियस्तादृग् यादृक् कोऽपि न कस्यचित् । तावेत्य पितरौ कस्मान्मां न बोधयतोऽधुना ॥३८॥ गुरुः प्रत्याह तत्रैको गुप्तिक्षिप्त इवावशः । आगन्तुं कर्मभिर्बद्धो नारको लभते कथम् ॥३९॥ सङ्क्रान्तप्रीतयः कामासक्ताः पूर्णमनोरथाः । मर्त्याऽनधीनकृत्याश्च कथमायान्तु वा सुराः ॥४०॥ ऊर्द्ध गव्याः शतान्यष्टौ सहस्रमपि कर्हिचित् । मर्त्यानां याति दुर्गन्धस्तेनेहाऽऽयान्ति नाऽमराः ॥४१॥ अर्हत्कल्याणमुख्येषु महोत्सवमखेषु ते । मर्त्यलोके मखभुजः समायान्तीह नान्यथा ॥४२॥ भूपोऽन्वयुङ्क्त भूयोऽपि मयैकस्तस्करः प्रभो ! । क्षिप्त्वान्तः कुम्भि तद्द्वारं दृढं नीरन्ध्रितं स्वयम् ॥४३॥ कालेन स मृतो दृष्टः कृम्याकुलकलेवर: । तज्जीवनिर्गमोऽन्येषामागमो वाऽभवत्कथम् ॥४४॥ चूर्णपेषं च पिष्ट्वाऽपि चौरे जीवो विलोकितः । प्रतिप्रतीकमप्यत्र प्रत्यभिज्ञायि नो पुनः ॥४५॥
२१६
१. तैका...K चैकार्थ.... KH, L, H, C | २. भावा....KH | ३. द्वयोप्यव्यभिचारिणः - D... प्यव्यभि... KH, C, BI ४. महातनु:- C, ...तनु: P, KH, मयातनु - D। ५. ऊर्द्ध - B, H | ६. गत्या - H, B, L, D, KH, C, गवा - K । ७. मुखेषु - KI८. वरी- CI
टि. 1. सः - परप्रबोधः । 2. विपरीता मतिः विमतिः तस्या भावः वैमत्यम् । 3. वादिनः अस्त्रं इति वाद्यस्त्रम्, तद्वद् धृष्टतापूर्वं आलापनम् हित्वा । 4. गव्या (स्त्री) - क्रोशद्वयम् । 5. मखभुजः- देवाः । 6. प्रतीकः - अवयवः ।