SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २१४ [कर्णिकासमन्विता उपदेशमाला । गाथा-१०१-१०२] हता पौरभुजङ्गेन भूयो भूत्वा पणाङ्गना । भूत्वा विप्राङ्गना भूत्वा दवदग्धा विपत्स्यते ॥६३॥ असुरोऽग्निकुमारेषु भूत्वा भूत्वा पुनर्नरः । बुद्ध्वा विराद्धश्रामण्योऽसुरेषु भविता पुनः ॥६४॥ असुरेषु सुरेष्वेवं नृत्वेनान्तरितान् भवान् । पूरयित्वा स सर्वार्थसिद्धिमेष्यति शुद्धधीः ॥६५॥ ततश्च्युतो विदेहेषु सुधीभूत्वा वणिक्सुतः । दृढप्रतिज्ञः प्रव्रज्य केवलज्ञानमाप्स्यति ॥६६॥ त्रिकालज्ञोऽथ निःशेषान् मुनिभ्यः प्राग्भवानसौ । निवेद्याऽथ विशेषार्थमुपदेक्ष्यति शिक्षयन् ॥६७।। आचार्यप्रतिकूलत्वं वर्जनीयं प्रयत्नतः । आचार्याराधनादेव येन धर्मः प्रसीदति ॥६८॥ श्रीमानर्हन् सदाप्यर्हस्तस्माद्विद्या गरीयसी । विद्योपनिषदां कन्दस्ताभ्यामपि गुरुर्गुरुः ॥६९।। अर्हविद्यागुरूणां हि त्रयाणां नान्तरं विदुः । तेषां कुर्वन्ति ये भेदं धर्मं भिन्दन्ति ते शठाः ॥७०॥ प्रबोधयन् नरान् भूरीन् वीरो देशनयाऽनया । मङ्खलेश्योदितात्तापात् किं त्वभूदतिसारकी ॥१॥ 10 आमयाविनमालोक्य श्रीवीरं प्रावदन् जनाः । लेश्यातप्तो हहा सत्यं किं जिनोऽपि विपत्स्यते ॥७२॥ इदं निशम्य सिंहर्षिमुच्चैर्गुप्तविलापिनम् । ज्ञात्वाऽऽहूय जिनोऽवोचत् वत्सेति किमु तप्यसे ॥७३॥ रेवत्युपासिकाधाम्नि गच्छ पक्वोऽस्ति यस्तया । अस्मभ्यमेव कूष्माण्डकटाहस्तं तु मा ग्रहीः ॥७४॥ यस्तु पक्वस्तयाऽऽत्मार्थे कटाहो बीजपूरकः । तमानय मुने ! तेन सन्तोषं वितनोमि वः ॥७५॥ रेवत्यालयमेत्य सिंहमुनिरप्यादत्त दत्तं तया, ___ शुद्धं भेषजमत्र हेम विबुधैर्वृष्टं च तुष्टात्मभिः । सिंहेनापितमौषधं जिनपतिश्चासेव्य सेव्यः सता___मुल्लाघोऽजनि लोकभावजरुजां सुश्लाघउल्लाघनः ॥७६॥ [शार्दूलविक्रीडितवृत्तम्] ___ इति सुनक्षत्रमहर्षिकथानकम् ॥ अयं च परमगुरौ भगवति धर्माचार्यभक्तिरागात् त्रैकालिकस्य महापुण्यराशेर्भाजनम् । तथा चोक्तम्20 पुण्णेहिं चोइआ पुरकडेहि सिरिभायणं भवियसत्ता । गुरुमागमेसिभद्दा, देवयमिव पज्जुवासंति ॥१०१॥ भव्यसत्त्वाः प्रत्यासन्नसिद्धयो जन्तवः, पुराकृतैः पूर्वभवोपार्जितैः पुण्यैश्चोदिताः प्रेरिताः, अनेन प्राक्कालशुद्धिरुक्ता । वर्तमाने तु काले श्रीभाजनमिहलोक एव ज्ञानादिलक्ष्मीपात्रं, ते आगमिष्यद्भद्राश्च परलोके स्वर्गापर्वगप्राप्ते विकल्याणाः सन्तस्ते गुरुं धर्माचार्य, देवतामिव परमात्मबुद्ध्यैव पर्युपासते आराध्यन्तीति ॥१०१॥ ___यतः सुखावाप्तिदुःखपरिहारौ प्राणिनां प्रायस्तत्प्रसादाऽधीनौ इत्याह बहुसोक्खसयसहस्साण, दायगा मोयगा दुहसयाणं । आयरिया फुडमेयं, केसिपएसी य ते हेऊ ॥१०२॥ बहुसौख्यशतसहस्त्राणां दायकाः प्रचुरसुखलक्षाणां दातारस्तथा मोचकाः दुःखशतेभ्यः, के ? १. प्राबोधयन् - K, B, D । २. सृष्टं P, A दृष्टं-D, K, KH | ३. जंतुभाव...B | ४. भुजां-KH, LI५. वार्जित:-P, KH, C,A I टि. 1. उल्लाघन:-निपुणः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy