________________
5
२१२
[कर्णिकासमन्विता उपदेशमाला । गाथा-१००] अक्रोधभाजिनः किन्तु परितापं जिना अपि । लभन्ते तेजसा तेन तदाश्चर्यं पुनर्महत् ॥१५॥ कथयानन्द वत्स ! त्वं तत्सर्वं गौतमादिषु । मा कोऽपि कोपयत्वेनं धर्मप्रश्नैरिहागतम् ॥१६॥ तेनाऽथ नाथनिर्दिष्टे तथैव विहिते सति । ससमाजः समाजग्मे जिनस्यानेन पापिना ॥१७॥ स्थित्वाऽग्रे जिनमूचे त्वं काश्यपास्यतिकश्यपः । मङ्खपुत्रं मृषा ब्रूषे यन्मां शिष्यं तथात्मनः ॥१८॥ अयं न भवसीत्युच्चैरुच्चावचवचाः शठः । सर्वाणभूतिनाऽभाषि जञ्जपूकोऽसहिष्णुना ॥१९॥ दीक्षितः शिक्षितश्चासि धर्माचार्येण येन रे ! । तमेवापवदन् पाप ! दृक्पथान्नापयासि किम् ॥२०॥ गोशाले भ्राष्ट्रवत्तेजोलेश्यया ज्वलिते ततः । गुरुभक्तिचणोऽपप्तत् परलोकहिताय सः ॥२१॥ विपद्य वासनोल्लासभासुरः सुरसम्पदम् । सहस्त्रारे स सर्वाणभूतिर्भेजेऽतिभूतिमान् ॥२२॥
अवदद् दुर्मदो भूयस्तद्वदेव जिनं प्रति । तद् दुःश्रवं सुनक्षत्र: सेहे सर्वाणवन्न हि ॥२३॥ 10 सुनक्षत्रेऽपि साक्षेपं तदधिक्षेपवादिनि । मङ्खसूर्मुमुचे मञ्जु महत्तेजो महाधमः ॥२४॥
तदपप्तत्तमां तेजस्तेन तप्तस्ततो मुनिः । त्रिः प्रणम्य जिनं तेने व्रतोच्चारं विशुद्धधीः ॥२५॥ क्षमयित्वाखिलं सङ्ख सर्वजीवानपि स्वयम् । स्वालोचितप्रतिक्रान्तः प्रपेदे कल्पमच्युतम् ॥२६॥ मा भूद् भूयोऽपरः कोऽपि मङ्खकोपहविर्मुनिः । श्रीवीरस्तमुवाचेति स्वयमेवोदयद्दयः ॥२७॥ यत्त्वां सत्यं वदन्त्येते मदन्तेवासिनं जनाः । तस्यापलापे सापेक्षस्त्वमेव त्वमिवाधमः ॥२८॥ भवतामरसादित्यीभवता भवता बत । मानिनाऽनात्मनीनेन मुनिहत्या कुतः कृता ॥२९॥ संवृणु स्वं वृणु श्रेयो मोघमातनु मा तमः । शिवं प्रति भवान् कम्प्रः सम्प्रत्यपि भवोद्यतः ॥३०॥ प्राप्तैः कृपासुधासिन्धोर्वाक्सुधाबिन्दुभिः प्रभोः । तैः स जज्वाल गोशालस्तप्ततैलकटाहवत् ॥३१॥ वीरनीराजिनी मुक्ता तेजोलेश्याऽपि तेन या । तयाऽपि भूयः प्रत्येत्य स एव परितापितः ॥३२॥ ततोऽन्तस्तापमापन्नो वीक्षापन्नो जिनं जगौ । भावी काश्यप ! मृत्युस्ते मध्ये षण्मासमित्यसौ ॥३३॥ तीर्थेशस्तमथोऽवादीदहं वर्षाणि षोडश । भद्र ! केवलिपर्यायं पालयिष्येऽनुपप्लवः ॥३४॥ दीप्तपित्तज्वराक्रान्तदेहस्याद्यदिनात्पुनः । छद्मस्थस्यैव मृत्युस्ते सप्तमेऽह्नि भविष्यति ॥३५॥ स्वागतो वसतिं पित्तोपप्लवादिति विप्लुतः । आलापैर्मद्यपोऽश्लीलैः सोऽतिचक्राम षट् दिनान् ॥३६॥ शान्तं कथञ्चिन्मिथ्यात्वपिधानं तस्य तत्तदा । आविरासीच्च सम्यक्त्वनिधानं सद्विपाकतः ॥३७॥ जिनाशातनया साधुहत्यया चात्मना कृतम् । निनिन्दे दुष्कृतं स्वं च धिक्चकाराविकारधीः ॥३८॥
15
20
की
१. चणः पेते - C, KH | २. अवादीत् - KH | ३. त्वं - KH | ४. भवात् - KH, CI५. वीरमीशंप्रति - B वीरनीरापतिर्मु - H। ६. सगतो L स्वांगतो - K, D, KHI
टि. 1. कश्यं मदिरां पिबति इति कश्यपः, तं अतिक्रान्तः अतिकश्यपः काश्यप ! त्वं अतिकश्यपः असि इति वाच्यम् । 2. [७।१।१७५] हैम० सूत्रेण 'प्रसिद्ध' अर्थे 'चण' प्रत्ययः । 3. सर्वाणभूति: इव । 4. भव एव तामरसं कमलं तस्य विकासने आदित्य इव इत्यर्थः । 5. तमः अज्ञानं इत्यर्थः ।