________________
[ कणिकासमन्विता उपदेशमाला । गाथा-८८]
२०७
तस्यैव तप:प्रकर्षमाह–सुन्दरः सुंरूपः, सुकुमारो मृदुशरीरः, सुखोचितो लालितेन्द्रिय:, तेन तथाविधेन विविधैर्नानारूपैस्तपोविशेषैरष्टमादिभिस्तथा शोषित आत्मा तेन प्रकारेण कृशीकृतो देहः, यथा न विज्ञातः स्वभवनेऽपि नोपलक्षितः स्वगृहेऽपीति ॥८७॥
शालिभद्रशरीरशोषणकष्टाधिसहनप्रस्तावादवन्तीसुकुमारमहर्षिमनुस्मारयति— दुक्करमुद्धोसकरं, अवंतिसुकुमालमहरिसीचरियं । अप्पा वि नाम तह तज्जइ त्ति अच्छेरयं एयं ॥ ८८ ॥
दुष्करं दुरनुष्ठेयम् अत एव उद्धर्षकरं रोमहर्षजनकम् अवन्तिसुकुमारमहर्षेश्चरितं कथम् आत्माऽपि जीवस्वरूपत्यागानुपपत्तेः, कथञ्चिज्जीवाभेदाच्च देहोऽपि नामेति प्रसिद्धमिदमागमज्ञानामित्याह तथा कथासिद्धप्रकारेण त्यज्यते इत्याश्चर्यमेतदद्भुतमित्यक्षरार्थः ॥८८॥ अथ भावार्थसमर्थनाय कथानकमुच्यते[ अवन्तीसुकुमारकथानकम् ॥]
श्रीसुहस्तिन आचार्याः विहृत्य विदिशापुरः । देवाधिदेवोपास्त्यर्थमवन्तीमाययुः पुरीम् ॥१॥ तत्रेभ्यवल्लभां भद्रामनुज्ञाप्य प्रतिश्रयम् । यानशालामलञ्चक्रुः सूरयः शमभूरयः ॥ २॥ तत्र प्रदोषे तेऽन्येद्युः सुधामधुकिरा गिरा । गुणयन्ति स्म नलिनीगुल्माध्ययनमात्मना ॥३॥ ललन् भद्रात्मजोऽवन्तीसुकुमारो निजालये । द्वात्रिंशत्कामिनीजानिरुन्निद्रस्तत् तदाशृणोत् ॥४॥ सोऽभिनयेत किं क्वापि नाटकादीति विस्मितः । शृण्वन्हर्म्याऽग्रतो हर्षादुत्ततार रसोत्तरः ॥५॥ क्वेदं दृष्टमिति ध्यायन्नथ प्राग्जातिमस्मरत् । अमत्र्त्यो नलिनीगुल्मे प्राग्भवेऽभूवमित्यसौ ॥६॥ भूयोऽपि नलिनीगुल्माऽऽयल्लकोल्लासिचेतसा । तेनागत्य नमस्कृत्य विज्ञप्ताः सूरयो रयात् ॥७॥ यूयं वित्थ कथं चेत्थमहं जानेऽनुभूतितः । अवन्तीसुकुमारोऽहं नलिनीगुल्मतश्च्युतः ॥८॥ मन्येऽद्य विशदावासं दावासन्नमिवात्मना । क्रीडां पीडां वधूर्व्याधींस्तद्विना निधनं धनम् ॥९॥ स्मृतदेवर्द्धिवर्द्धिष्णुतदुत्कण्ठारसाकुलः । युष्मत्प्रसादात् प्रव्रज्य श्रयिष्ये तां पुनः श्रियम् ॥१०॥ प्रार्थिताऽपि न मे माता दाताऽनुमतिमित्यसौ । आलोच्य लुञ्चनं चक्रे केशानां कर्कशाशयः ॥११॥ स्वयं गृहीतलिङ्गोऽभून्मेति मत्वाऽथ सूरिभिः । दीक्षा ददे मुदे तस्य स्वहस्तेन सुहस्तिभिः ॥ १२॥ दीर्घकालं व्रतं नाऽलं विधातुमिति स प्रभुम् । अनुज्ञाप्य श्मशानेऽगात् कुजे कैन्थारिवीरुधाम् ॥१३॥ तत्र प्रायोपवेशाय स्मरन्नेष गिरो गुरोः । इङ्गिनीं साधयामास धर्मानुध्यानधन्यधीः ॥१४॥ मृदुपादतलोद्गीर्णशोणिताघ्राणवाणिनी । शिवागत्य समं बालैस्तस्याश्नात् क्रमतः क्रमौ ॥१५॥ ऊरू द्वितीययामे च तृतीये जठरं तथा । भक्षयन्त्यां स भेजेऽस्यां नलिनीगुल्मसम्पदम् ॥१६॥
१. स्वरूपः - P | २. विधिनापुर: P । ३. निनिरुन्निद्रस्तदा ... P। ४. द्युविशदावासं L । ५. वात्मन: -C | ६. क्रमशः - C | ७. मे य - B, मेव - P, D, A
टि. 1. आयल्लकः उत्कण्ठा । 2. कन्थारिः- तीक्ष्णकण्टकाकीर्णवृक्षविशेषः, तस्य लता, तासाम् । 3. प्रायः अनशनं, तं स्वीकाराय इत्यर्थः । 4. वाणिनी-उन्मत्ता ।
5
10
15
20
25