SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ [ कर्णिकासमन्विता उपदेशमाला । गाथा - ८७ ] विमानस्य समानेऽथ समं ताभिर्निकेतने । देवीभिः सह देवेन्द्र इव स व्यलसत्तराम् ॥८॥ पितृभ्यां पूरितैर्भोगैः प्रीतिमग्नोऽतिपुण्यभाक् । नोद्धाम्नि मणिसौधे सो वेद भेदमहर्निशोः ॥९॥ श्रीमद्वीरपदोपान्ते गोभद्रोऽथ व्रतं ललौ । विधिनाऽनशनं कृत्वा मृतोऽभूदेमृताशनः ॥१०॥ स भाग्यैः शालिभद्रस्य सुतवात्सल्यतः सुरः । सभार्यस्याऽप्यदान्नित्यं दिव्यं मण्डनमण्डलम् ॥११॥ कदाऽप्यानिन्यिरे राज्ञे वणिजो रत्नकम्बलान् । तेन ते न स्म गृह्यन्ते मूल्यबाहुल्यबाधया ॥१२॥ गतेषु तेषु भूनाथमूचे कान्ताऽथ चेल्लणा । एकोऽद्य गृह्यतां मह्यं कथञ्चित् रत्नकम्बलः ॥१३॥ वणिग्भिर्याचमानेऽथ राज्ञि व्यज्ञपि मूल्यतः । जग्राह भद्रा गोभद्रपत्नी तान् रत्नकम्बलान् ॥१४॥ इति ज्ञात्वा नृपेणैकः प्रवीणः प्रहितः पुमान् । यथामूल्यं ययाचैकं भद्रातो रत्नकम्बलम् ॥१५॥ भद्रा तं प्राह नैतोऽसि किं तूर्णमधुनैव ते । छित्त्वा दत्ता वधूभ्योऽह्रिमृजायै रत्नकम्बलाः ॥१६॥ कार्यं चेत्पूर्यते किञ्चिच्चिरत्नै रत्नकम्बलैः । तदमी शतशः सन्तीत्येवं विज्ञप्यतां विभुः ॥१७॥ गत्वेत्याख्यदसौ राज्ञे राज्ञ्यूचे चेल्लणा ततः । अस्माकं वणिजां चैवं दीपार्काणामिवान्तरम् ॥१८॥ श्रेणिकेन तमेवाऽथ पुरुषं प्रेष्य कौतुकात् । आहूते शालिभद्रे सा भद्राऽऽगत्य व्यजिज्ञपत् ॥१९॥ न याति जातु मत्पुत्रो धरित्रीश ! बहिः स हि । गृहागमेन मे नाथ ! तत्प्रसादं प्रतन्यताम् ॥२०॥ श्रेणिकः कौतुकी तत्तु प्रत्यपद्यत सोद्यमः । स्थापयित्वा क्षणं क्षोणिप्रियं गृहमियं गता ॥२१॥ चित्रकत्वक् विचित्राभमणिवस्त्रमयीमियम् । अट्टशोभां व्यधान्मध्ये स्ववेश्म-नृपवेश्मनोः ॥२२॥ युग्मम् ॥ ततो राजा तयाऽऽहूतः पुरुहूतकृतामिव । अट्टशोभामतिक्षोभात् पश्यन् प्राप तदालयम् ॥२३॥ शातकुम्भमयस्तम्भोन्मीलन्नीलाश्मतोरणम् । इन्द्रनीलावनिव्यक्तमौक्तिकस्वस्तिकोत्करम् ॥२४॥ कृतोल्लोचं दुकूलैश्चानुकूलैर्जनतादृशाम् । अदृष्टपूर्वं तमसां रत्नसम्भिन्नभित्तिकम् ॥२५॥ किं विशन् दिवमस्मीति विभ्रमी विस्मितोऽविशत् । तद्दिव्यसुरभिद्रव्यधूपितं भूपतिर्गृहम् ॥ २६ ॥ विशेषकम् ॥ भद्रा सिंहासनेऽध्यास्य चतुर्थ्यां भुवि पार्थिवम् । गत्वाऽथ सप्तमीं भूमिं शालिभद्रमभाषत ॥२७॥ श्रेणिकोऽस्त्यागतः पुत्र ! तमेहि क्षणमीक्षितुम् । स जगौ गृह्यतां मातर्युक्तमूल्यात्त्वयैव सः ॥२८॥ कृत्वा समर्घ्यं यदि वा महर्घ्यं क्रयाणकं श्रेणिकनामधेयम् । यथा तथा मातरिदं गृहाण, क्रयाणमम्बैव किमत्र पृच्छा ॥२९॥ [ उपजातिवृत्तम्] भद्राभ्यधान्न तद्द्रव्यं क्रेतव्यं किन्तु स प्रभुः । चौरेभ्यश्च परेभ्यश्च पाता पस्त्यमुपेयिवान् ॥३०॥ इति श्रुतिपथाऽपूर्वपान्थे वचसि दुःखितः । स दध्यौ धिगिदं जन्म यन्ममापीश्वरः परः ॥३१॥ २०३ १. विज्ञपि - P | २. चेदं P | ३. मस्तकं - P४ भद्र A भद्रे - P५. पथात्पूर्व P | - टि. 1. न उद्धाग्नि उद्भूतं धाम यस्मिन् स उद्धामा, तस्मिन् न वेद इत्यन्वयः । 2. देवः । 3. नाऽऽयातोऽसि इत्यर्थः । 4. चिरत्न:चिरे भवः, त्रप्रत्ययः पुराण इत्यर्थः । 5. राजानम् । 6. गृहम् । 5 10 15 20 25
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy