________________
२०२
[कर्णिकासमन्विता उपदेशमाला । गाथा-८४-८७] पर्यवस्यन्ति बुध्यन्ते, चशब्दात् श्रद्दधते च । सर्वं नि:शेषं जीवादिकं यथास्थितं सर्वज्ञोपदेशादवितथं सद्भूतम् । अत एवासन्दिग्धं निःसंशयं ततस्तस्माद्यथावस्थिताऽसन्दिग्धपरिच्छेदाद्धेतोर्जिनवचनविधिज्ञाः सर्वज्ञप्रवचनप्रकारवेदिनः सहन्ते तितिक्षन्ते बहोः प्राकृतलोकस्य सम्बन्धीनि बहूनि दुर्वचनादीनीति गम्यते । स्वकर्मणः फलमिदं नैषां दोष इति जिनागमप्रकारभावनाविशेषादिति ॥८३।। यत्पुनर्मन्दबुद्धीनां बालतपस्विष्वेव रागस्तत्र हेतुमाह
जो जस्स वट्टए हियए, सो तं ठावेइ सुंदरसहावं ।
वग्घी छावं जणणी, भदं सोमं च मन्नेइ ॥८४॥ यः कश्चिद्यस्य कस्यचित् मोहोदयात् कारणान्तरेण वा वर्त्तते हृदये लगति चित्ते । स तं स्थापयति समर्थयते असुन्दरमपि सुन्दरस्वभावम् । दृष्टान्तमाह-व्याघ्री शावमात्मीयं शिशुं जननी तदीयजनयित्री भद्रं 10 सुखं जन्तुसुखावहं सौम्यं च क्रोधादिविकाररहितं शान्तं च मन्यते चिन्तयतीति ॥८४॥
न केवलं यतीनां गृहिणामपि विवेकादुत्तरोत्तरफलावाप्तिरिति दृष्टान्तेनाह
मणिकणगरयणधणपूरियम्मि भवणम्मि सालिभद्दो वि । अन्नो किर मज्झ वि सामिओ त्ति जाओ विगयकामो ॥८५॥ न करंति जे तवं संजमं च ते तुल्लपाणिपायाणं । पुरिसा समपुरिसाणं, अवस्स पेसत्तणमुर्विति ॥८६॥ सुंदरसुकुमालसुहोइएण विविहेहिं तवविसेसेहिं ।
तह सोसविओ अप्पा, जह न वि नाओ सभवणे वि ॥८७॥ तत्र कथानकमुक्त्वा सुखावगमाय गाथार्थः पश्चात् कथयिष्यते । तच्चेदम्
. [शालिभद्रकथानकम् ॥] 20 द्वीपेऽस्ति जम्बूद्वीपेऽत्र भरतक्षेत्रभूषणम् । नयराजगृहं राजगृहं नाम बृहत्पुरम् ॥१॥
तत्र श्रीश्रेणिको नाम धर्मारामद्रुमो नृपः । दिशः सुरभयामास यश:कुसुमसौरभैः ॥२॥ तन्मान्योऽजनि गोभद्र श्रेष्ठी भद्रा तु तत्प्रिया । निश्यपश्यच्च सा स्वप्ने शालिक्षेत्रं फलेग्रहि ॥३॥ सुपुत्रजन्म स्वप्नार्थं तस्याः श्रेष्ठी न्यवेदयत् । दोहदं दानधर्मेषु जातं चाऽयमपूरयत् ॥४॥
असूत सूनुं कालेऽथ भद्रा भाभरभासुरम् । वैमल्यभाजनं मुक्ताशुक्तिर्मुक्ताफलं यथा ॥५॥ 25 स्वप्नौचित्यात् कृतशालिभद्रनाम्नाऽन्वितः सुतः । पित्राऽष्टवर्षदेशीयः पाठितश्चोज्ज्वला: कलाः ॥६॥
इभ्यैरभ्यर्थ्य च प्रत्ताः कन्यास्तत्कान्तिमोहितैः । द्वात्रिंशतं स तं श्रेष्ठी यौवने पर्यणाययत् ॥७॥
१. भुवण....P, C । २. भारतभूषणं - KH, भाभद्रभासुरं - P। ३. मुक्त्वा - C, KH, H, मुक्तामुक्ति... - K। ४. कृतः - C, K, B, KH, H, D, A, LI
टि. 1. फलेग्रहि-फले फलं (कर्मण आधारत्वविवक्षा) गृह्णाति धारयति स्वीकरोति वा इति इन्, अलुक्समासः इत्यर्थः । 2. भा कान्तिः तस्याः भर: समूहः तेन भासुरं दीप्तिमन्तं सूनुम् । 3. प्रदत्ताः इत्यर्थः [स्वरादु...४।४।९] इत्यनेन त् आदेशः ।