________________
१८९
5
[कर्णिकासमन्विता उपदेशमाला । गाथा-६१] मुखेनात्मसखेनात्र सहालिङ्गनसङ्गतिम् । कुर्वाणमिव राजीवमाजघ्र केन केन न ॥१०॥ अदत्त नासिकाद्वारि द्विजोऽपि जलजं निजम् । उच्छ्वासेनाऽग्रहीद्गन्धमथ तच्चूर्णगर्भितम् ॥१०५॥ तद्गन्धाद् वान्तरजनीपीतचन्द्रप्रभासुरः । धिक्कृत्य हा कृतो लोकैर्निरियाय नृपालयात् ॥१०६॥ प्रायश्चित्तं ततस्तप्तत्रपुपानं चकार च । जगाम च यमग्रामग्रामटत्वमयं द्विजः ॥१०७॥ श्रीयकोऽपि पितृस्वैरवैराकूपारपारगः । चिरं चचार राज्यार्थपरार्थस्वार्थवर्त्मसु ॥१०८॥ स्थूलभद्रस्तु सम्भूताचार्यक्रमसपर्यया । अधीतसूत्रः सूत्रार्थः कृतार्थोऽतपत् सत्तपः ॥१०९॥ तपात्यये तपोराशित्रयमेत्य पुरो गुरोः । जग्राहाभिग्रहान् पापनिग्रहानुसृतोदयान् ॥११०॥ उपोषितश्चतुर्मासीमहं सिंहगुहामुखे । स्थास्यामि कायोत्सर्गेणेत्येकोऽभिग्रहमग्रहीत् ॥११२॥ दृग्विषाहिबिलद्वारि चतुर्मासीमुपोषितः । स्थातास्मि कायोत्सर्गेण द्वितीयोऽभ्यग्रहीदिति ॥११२॥ उपोषितः कृतोत्सर्गः कूपमण्डूकिकासनः । स्थास्याम्यहं चतुर्मासीं तृतीयोऽप्यभ्यदधादिति ॥११३॥ 10 सम्भूतविजयः शक्ति मत्वा तानन्वमन्यत । यावत्तावदभाषिष्ट स्थूलभद्रो महामुनिः ॥११४॥ कोशावेश्यागृहे चित्रशालायां षड्रसाशनः । स्थातास्मि प्रावृषमहं ममैषोऽभिग्रहः प्रभो ! ॥११५।। सम्भूतविजयाचार्यस्तं विचार्य वशेन्द्रियम् । विज्ञाय चोपयोगेन शक्तं तत्रान्वमन्यत ॥११६॥ गुरुं नत्वाऽथ सर्वेऽपि यथोक्तकृतयेऽगमन् । स्थूलभद्रोऽप्यगात् कोशालयं कोशालयं रतेः ॥११७॥ अभ्युत्थिताग्रतः कोशा पद्मकोशायिताञ्जलिः । नाथ ! स्वागतमेोहि किं करोमीत्युवाच च ॥११८॥ 15 स्थूलभद्रोऽभ्यधाद् भद्रे ! धर्मलाभोऽस्तु तेऽपय । चित्रशाला चतुर्मासनिवासविधये मम ॥११९॥ अनुज्ञातस्तया तस्यां सज्जितायां जितेन्द्रियः । उत्तमाङ्गे स्मरस्येव जितकाशी ददौ पदम् ॥१२०॥ सुकुमारशरीरोऽयं व्रतभारेण भङ्गरः । इहायातोऽपि सहसा न किञ्चित् वक्ति लज्जया ॥१२१॥ तल्लज्जा मज्जयाम्यस्य शृङ्गाररससागरे । ध्यात्वेति षड्रसाहारैः सा वेश्या तमभोजयत् ॥१२२॥ मनोरथाढ्या भ्रूचापदुस्सहाचलदृग् हहा । मुनि गेजगतिः साऽऽप धर्मं कामचमूरिव ॥१२३।।
20 बहिर्दशा बहिश्चारुं तां वीक्ष्य न स रक्तवान । अन्तर्दशाऽन्तर्मलिनां दृष्ट्वा न च विरक्तवान ॥१२४॥ सैकताना कटाक्षौघान् कोटिप्राप्तगुणा मुनौ । नताङ्गी कामकोदण्डवल्लीभल्लीरिवाऽऽतनोत् ॥१२५।। परब्रह्ममयध्यानसन्निरुद्धाखिलेन्द्रियः । न मूच्छित इवाऽबोधि तान्यस्त्राणि लगन्ति सः ॥१२६॥ अस्मारयदियं प्राच्यं यद्यद्विलसितं परम् । तत्तदालोचयन्मेने तां स धर्मसखी सुधीः ॥१२७॥
१. नाथ - C, KH । २. निरयाय - P, A, KH । ३. नुत्स्मृतोदयात् - KH, नुत्सृतो... B, C, निसृतोदयात् - H । ४. हया...P, C, KI ५. गजपतिः - P । ६. भिल्ली - P।
टि. 1. चन्द्रप्रभा सुरा - मदिराविशेषः । वान्ता रजनीपीता चन्द्रप्रभासुरा येन स इत्यर्थः, वररुचेविशेषणम्। 2. अकूपारः-समुद्रः । 3. तपात्यये-ग्रीष्मर्तोरन्ते । 4. सा एकताना इति विग्रहः ।