SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ १८८ 5 _ [कर्णिकासमन्विता उपदेशमाला । गाथा-६१] धर्मलाभोऽस्तु ते राजन्नित्युक्त्वा धीरविक्रमः । स नि:ससार संसारपारावारप्रकम्पनः ॥८०॥ कि कोशावेश्म यात्येष विप्रतार्य व्रतेन माम् । एवं गवाक्षदत्ताक्षस्तमैक्षत महीपतिः ॥८१॥ रम्येऽप्यदत्तनयनं गद्देऽप्यविकृताननम् । अवलोक्य मुनि यान्तमुर्वीकान्तः शिरोऽधुनात् ॥८२॥ सम्भूतविजयाचार्यपदोपान्तमुपेत्य सः । सुधीः सामायिकोच्चारपूर्वकं व्रतमादित ॥८३॥ मुद्रामथाऽयमुर्वीशः सर्वव्यापारकारणम् । श्रीयकस्य कराब्जेऽब्जवासातल्पमिव न्यधात् ॥८४॥ स्थूलभद्रवियोगार्ता वार्ताभिरमृतोर्मिभिः । प्रतिबोधयितुं कोशामश्रान्तं श्रीयको ययौ ॥८५॥ दुःखोक्तिषु सदुःखोऽयं तामुवाच कदाचन । इदं व्यरचयद्देवि ! सर्वं वररुचिः खलः ॥८६॥ अनेन नाशितस्तातस्त्वत्प्रियश्च प्रवासितः । तद्वैरपारं गच्छाव आवां देवि ! यदीच्छसि ॥८७॥ कथं त्विति तयोक्तेऽथ शिश्राय श्रीयको गिरम् । त्वद्भगिन्यां वररुचिः सरुचिः खलु खेलति ॥८८॥ 10 तद्विप्रतार्य विप्रोऽयं मदिरां यदि पाय्यते । ततः पतित इत्येष धिक्क्रयेत कुलद्विजैः ॥८९॥ तयैतत्प्रतिपन्नं च कारितं च तया रयात् । कृत्याकृत्येषु मुह्यन्ति वेश्यावश्या ध्रुवं जनाः ॥१०॥ पिबेद् वररुचिनित्यमित्यवेत्य ततः कृती । वैरपारङ्गतोऽस्मीति सप्रीतिः श्रीयकः स्थितः ॥११॥ शकटालात्यये राजसभान्तः प्राविशत् पुनः । विप्रः क्षिप्रमसौ दीपव्यये सर्प इवालयम् ॥१२॥ नित्यं सत्कविरित्येष राज्ञा सन्मानितो मुहुः । उद्यत्सभाजनैरायान् पूजितश्च स भाजनैः ॥१३॥ राजा कदाचिदेकान्ते सगद्गदतरस्वरम् । संस्मरन् शकटालस्य श्रेयांसि श्रीयकं जगौ ॥१४॥ यथा दिवस्पतेर्वाचस्पतिर्मन्त्री तथा मम । शकटालोऽभवद्विश्वनिकटाऽऽलोकदर्पणः ॥१५॥ सिंहेनेव गुहा कल्पद्रुमेणेव घुमेदिनी । रविणेवोर्ध्वदिक् तेन विना भाति न मे सभा ॥१६॥ प्रकाशैककरोऽस्माभिः स स्वनाशभयाज्जडैः । प्रदीपनभयाद्रत्नप्रदीप इव नाशितः ॥९७॥ श्रीयकोऽप्याह किं स्वामिन् ! कुर्मो वररुचिस्तदा । मुधा डिम्भान् प्रपाठ्येदं कारयामास मद्यपः ॥९८॥ 20 भूपोऽभ्यधत्त किं सत्यं विप्रो मद्यं पिबत्ययम् । सचिवोऽवोचत प्रातः सर्वं दर्शिष्यते स्फुटम् ॥१९॥ मध्येसभं प्रभातेऽथ मन्त्रिप्रच्छन्नशिक्षितः । सर्वेषामब्जमेकैकं ददावुद्यानमालिकः ॥१००॥ उन्मीलन्मदनफलक्षोदकीर्णोदरं पुनः । करे वररुचेः पद्ममर्पयामास मालिकः ॥१०१॥ शुशुभे स सभालोको लालितैकैकपङ्कजैः । जातापत्यैरिव करैरद्भुतां मुदमुद्वहन् ॥१०२॥ मन्त्री तत्पद्ममाघ्राय जगौ कटरि सौरभम् । क्वेशी ददृशे पद्ममालिका मालिकाऽद्य भोः ॥१०३॥ १. सन्नि: H, L । २. गर्हे - P, KH, C । ३. तत्पतिश्च - P त्वत्पतिश्च -- C, KH | ४. ततो द्विजैः D, K, A, सद्भिद्विजैः -- C सपापधीः - B, कुलध्वजैः । । ५. कृत्येविमु...P । ६. र्पणं - CI टि. 1. अब्जवासा-लक्ष्मीः । अब्जे वासो अस्याः इत्यर्थः तस्याः तल्पं शय्या । मुद्रायाः विशेषणम् । 2. कटरि - प्रशंसार्थमव्ययम्।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy