SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ [ कर्णिकासमन्विता उपदेशमाला । गाथा-५६-५८] १८३ प्रभुं नत्वाऽथ पप्रच्छ क्व मे भ्रातेति केशवः । द्विजाद् गजस्य निर्वाणं जिनेन्द्रोऽपि न्यवेदयत् ॥४२॥ हरिर्मूर्छामथाऽगच्छद् बुद्ध्वा पप्रच्छ च प्रभुम् । विज्ञातव्यः कथं स्वामिन् ! स भ्रातुर्घातको मया ॥४३॥ प्रभुरप्यभ्यधात् कृष्ण ! तद् द्विषं प्रति मा कुपः । त्वद्भातुः स हि साहाय्यं चक्रे द्राग् मुक्तिसाधने ॥४४॥ चिरसाध्याऽपि सिद्धिः स्याद् द्राक् सहायबलेन हि । त्वदिष्टिकार्पणेनेव वृद्धस्याद्य द्विजन्मनः ॥४५॥ सोमशर्मा भवद्भातुर्न विदध्यादिदं यदि । कुतः स्यात्तस्य सिद्धिस्तद्विना कालविलम्बनम् ॥४६॥ भयाद्वनं व्रजन् पुर्यां विशतस्तव दर्शनात् । म्रियते भिन्नमूर्धा यः स भवद्भ्रातृघातकः ॥४७॥ मुकुन्दोऽथ रुदन्बन्धोः संस्क्रियाद्यं स्वयं व्यधात् । तथाविधं च तं विप्रमपश्यद् द्वारिकां विशन् ॥४८॥ क्रमयोर्बन्धयित्वा तं भ्रमयित्वाऽभितो नरैः । अक्षेपयद्बहिर्बन्धुद्विषं बलिभुजां बलिम् ॥४९॥ इति गजसुकुमालकथानकम् ॥ अथ व्याख्या-सह पराक्रमेण परपराजयोत्साहलक्षणेन वर्त्तते इति सपराक्रमम्, तच्च तत् राजकुलं च, 10 तस्य वातस्तत्कृत उत्कर्षस्तेन जयति सर्वोत्कर्षेण वर्त्तते तेन, यद्वा सपराक्रम इति तस्यैव विशेषणं; सपराक्रमश्चासौ राजकुलवातिकश्चेति तेन, शीर्षे शिरसि प्रदीपिते ज्वालिते निजे स्वीये गजसुकुमालेन क्षमा क्षान्तिस्तथा तेन त्रिकरणशुद्धिनिष्प्रकम्पताप्रकारेण कृता अकारि गोचरेति गम्यते, यथा शिवं प्राप्त इति गाथाक्षरार्थः ॥५५॥ एवमन्येऽपि साधवस्तितिक्षन्त इत्युपनयमाह रायकुलेसु वि जाया, भीया जर-मरण-गब्भवसहीणं । साहू सहति सव्वं, नीयाण वि पेसपेसाणं ॥५६॥ राजकुलेसु उग्रभोगादिषु आसताम् अन्येषु तेष्वपि जाताः साधवः सर्वं सहन्ते इति सम्बन्धः । किम्भूता भीतास्त्रस्ता जरामरणगर्भवसतिभ्यः वयोहानिप्राणत्यागभूयोगर्भावतारेभ्यः, अत्र पञ्चम्यर्थे षष्ठी । नीचानामपि निन्द्यजातीनामपि प्रेष्याणामपि परकर्मकृतामपि ये प्रेष्या दासास्तेषां सम्बन्धि दुर्वाक्य- 20 ताडनादिकमिति कर्म गम्यम् ॥५६॥ अथ क्षमावद्विनयोऽपि कुलीनानामेव स्यादित्याह पणमंति य पुव्वयरं, कुलया न नमंति अकुलया पुरिसा । पणओ पुट्वि इह जइ-जणस्स जह चक्कवट्टिमुणी ॥५७॥ जह चक्वट्टिसाहू, सामाइयसाहुणा निरुवयारं । भणिओ न चेव कुविओ, पणओ बहुयत्तणगुणेण ॥५८॥ अत्र साम्प्रदायिकोऽप्यर्थः कण्ठोक्त एव । तथा च साम्राज्यमुत्सृज्य गृहीतदीक्षश्चक्री मुनीन् कोऽपि न 25 १. भवेद्....P । २. शुद्धः.....K, D | शुद्ध....C, A, KH, H I
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy