SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १८२ [कर्णिकासमन्विता उपदेशमाला । गाथा-५५] प्रीताऽस्मि राज्यमुच्चैर्वा व्रतं वा मद्भुवामिति । खिन्नास्मि च मया यन्न सूनुरेकोऽपि लालितः ॥१८॥ जगौ जगद्गुरुस्तां च किमु ताम्यसि देवकि ! । ननु प्राग्जन्मकर्मेदं जन्मन्यत्र तवाऽफलत् ॥१९॥ त्वया सपत्न्या रत्नानि हृतानि प्राक्तने भवे । तस्या रुदत्याः पुनरप्येकं रत्नं समपितम् ॥२०॥ तत् प्राच्यं दुष्कृतं स्वस्य निन्दन्ती देवकी ततः । आगादगारं तस्थौ च वाञ्छन्ती सूनुसम्भवम् ॥२१॥ किं मातदृश्यसे जातदुःखेवेत्यथ शाङ्गिणा । सा पृष्टाभिदधौ पुत्र ! निष्फलं मम जीवितम् ॥२२॥ त्वज्ज्येष्ठान् सुलसा बाल्ये यशोदा त्वामपालयत् । अपूर्यत न मे बाललालनस्य मनोरथः ॥२३॥ वत्स ! तत्सुतमिच्छामि तन्मनोरथपूर्तये । बाललालनहर्षों हि देवीनामपि दुर्लभः ॥२४॥ अयं ते पूरयामीच्छामित्युक्त्वाऽथ जनार्दनः । तपसाऽऽराधयामास वासवध्वजिनीपतिम् ॥२५॥ ऊचे स देवो देवक्या भविष्यति सुतोऽष्टमः । स पुनः प्राप्ततारुण्यः पुण्यधीः प्रव्रजिष्यति ॥२६॥ 10 अनु तद्वचनं कश्चिन्मद्धिः स्वर्गतश्च्युतः । देवोऽभूद् देवकीकुक्षिसरोजविशदच्छदः ॥२७॥ जज्ञे च समये सूनुः सा तं बालमलालयत् । गजादिसुकुमारान्तसंज्ञमन्यमिवाच्युतम् ॥२८॥ मातुर्धातुश्च नेत्राणि प्लावयन्नमृतैरिव । तयोः समं प्रमोदेन स क्रमेण व्यवर्द्धत ॥२९॥ असौ गजसुकुमारः कन्यां द्रुममहीपतेः । प्रभावत्याख्यया ख्यातां व्युवाह पितुराज्ञया ॥३०॥ सोमाख्यां क्षत्रियायोनि सोमशर्मद्विजात्मजाम् । अनिच्छन्नप्युदूहेऽसौ मातृभ्रातृनिबन्धतः ॥३१॥ 15 तत्रैव च दिने श्रुत्वा गजः श्रीनेमिदेशनाम् । आपृच्छ्य पितरौ दीक्षां भार्यायुगयुतोऽग्रहीत् ॥३२॥ वियोगेन गजस्याऽथ पितरौ भ्रातरोऽपि च । बिभ्राणाश्चेतसि शुचं दुस्तरां रुरुदुस्तराम् ॥३३।। पृष्ट्वा प्रभुं श्मशानेऽस्थात् सायं प्रतिमया गजः । तत्र दृष्टश्च दष्टेन सोमशर्मद्विजेन सः ॥३४॥ स च व्यचिन्तयद्विप्रो धिग् विडम्बयितुं बत । मम पुत्रीमुपायंस्त पाखण्डैकचिकीरयम् ॥३५॥ ध्यात्वेति स द्विजः क्रुद्धो विरुद्धो गजमूर्द्धनि । घटीकण्ठं न्यधाद्दीप्तं चिताङ्गारालिमालितम् ॥३६॥ 20 अङ्गारैरङ्गपात्रे तैर्दग्धकर्मेन्धनैः क्षणात् । सिद्धः शान्तस्य तस्यात्मा स्फुरत्केवलसौरभः ॥३७॥ चचाल चालोकयितुं गजमुत्कण्ठितः प्रगे । पुरीतः सपरीवारो रथेनाथ रथाङ्गभृत् ॥३८॥ नगर्या बहिरैक्षिष्ट वहन्तं शिरसेष्टिकाम् । वृद्धमेकं द्विजं विष्णुर्यान्तं देवकुलं प्रति ॥३९॥ इष्टिकां स्वयमापाकादेकां तत्कृपया हरिः । निन्ये देवगृहे तत्रैकैकां लोकोऽपि कोटिशः ॥४०॥ कृत्वा कृतार्थं तं विप्रं जगाम स्वामिपर्षदि । तत्रापश्यन् गजमभूदत्याकुलमना हरिः ॥४१॥ १. इयं - KH | २. युगयुगग्रहीत् - K, D, C, KH, B, H । ३. महा.... P | ४. व्य... P । टि. 1. मम पुत्राणां राज्यं वा व्रतं वा इति प्रीताऽस्मि इत्यर्थः । 2. ध्वजिनीपतिः-सेनापतिः । 3. हंसः। 4. 'गज' इति शब्द आदौ यस्य सुकुमार इति च शब्द अन्ते यस्य, सा च संज्ञा नाम यस्य स, तम् इत्यर्थः । 5. अच्युतः-श्रीकृष्णः । 6. आपाक: इष्टिकापाकस्थानम् - 'नीभाडो' इति भाषायाम् तस्मात् ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy