SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ [कर्णिकासमन्विता उपदेशमाला । गाथा-५५] १८१ मित्युपदेशः । तथा विद्याधरीभिः खेचरीभिः सहर्ष नरेन्द्रदुहितृभिर्नृपतिसुताभिश्च अह महंतीहि अथ स्वगृहनिर्गमादनन्तरं महंतीहिं त्ति सस्पृहं काङ्क्षन्तीभिः, अथवा 'अहमहंतीहिं'त्ति प्राकृतत्वात् अहमहमिकां गच्छन्तीभिरन्योन्यस्पर्द्धया मिथ उद्दालनेन इत्यर्थः । यत् प्रार्थ्यते लज्जां विमुच्य चाटुभिर्वाक्यैस्त्वं भर्ता भवेति याच्यते, तदा तस्मिन् काले वसुदेवस्तत्तपसः प्राग्भवविहितयतिवैयावृत्त्यादिलक्षणस्य आक्रोशसहनादिक्षमालक्षणस्य च फलं तज्जनितपुण्योत्कर्षसम्पाद्यत्वात्तस्य ॥५३-५४॥ अथ क्षमामेव मोक्षाङ्गतया उपदिशन् दृष्टान्तमाह सपरक्कमराउलवाइएण सीसे पलीविए नियए । गयसुकुमालेण खमा, तहा कया जह सिवं पत्तो ॥५५॥ इहाऽपि सुखेन गाथार्थाऽधिगमाय पूर्वं कथानकमेव कथ्यते । अथ गजसुकुमालकथा प्रारभ्यते [गजसुकुमालकथानकम् ॥] ते भद्रिलपुरे तत्र सुलसानागवद्धिताः । व्यूहुर्द्वात्रिंशतं कन्याः प्रत्येकं देवकीसुताः ॥१॥ षडप्यमी समीपे श्रीनेमिनः स्वामिनस्तदा । प्रतिबुद्धा व्रतं भेजुर्भवानलजलायितम् ॥२॥ सर्वेऽपि चरमाङ्गास्ते द्वादशाङ्गी दधुः क्रमात् । जग्मुश्च द्वारिकां स्वामिपादैः सहविहारिणः ॥३॥ ते षष्ठपारणकृते भूत्वा युगलिनस्त्रिधा । त्रिरत्नीनयनानीव द्वारिका प्राविशत् पुरीम् ॥४॥ तेभ्योऽनीकयशोऽनन्तसेनौ प्राग् देवकीगृहम् । गतौ तौ देवकीकृष्णप्रख्यैः प्रेक्षाऽऽददे मुंदम् ॥५॥ 15 तया तौ मोदकैः सिंहकेशरैः प्रतिलाभितौ । निर्जग्मतुस्तयोरन्यावुभावाजग्मतुस्ततः ॥६॥ तावप्यजितसेनं च निहतारिं तथा मुनिम् । सा प्रत्यलाभयत्साधू तद्रूपावेव विस्मिता ॥७॥ ततो देवयशःशत्रुसेनौ तत्सोदरौ यती । तत्तुल्यावेव तत्रैतौ तौ नत्वाचष्ट देवकी ॥८॥ मुहुर्मुहुरिहायाता यूयं दिग्मोहतः किमु । किं त एव न यूयं वा ममैवायं मतिभ्रमः ॥९॥ अप्यस्यां पुरि वा भूतिभत्सितत्रिदशौकसि । न युक्तं भक्तपानादि लभन्ते यतिपुङ्गवाः ॥१०॥ तावूचाते च दिग्मोहो न नः षड् बन्धवो वयम् । भद्रिलद्रङ्गवास्तव्यसुलसानागसूनवः ॥११॥ श्रीनेमिपादपद्मान्ते षडप्यात्तव्रता वयम् । आगमाम क्रमादद्य युग्मीभूय भवद्गृहम् ॥१२॥ सविस्मयाऽथ सा दध्यौ षडप्येते कथं बत । तथा विष्णोः समानाः स्युस्तिलस्यापि तिला यथा ॥१३॥ अतिमुक्तमुनीन्द्रेण जीवदष्टसुता पुनः । पुराख्यातास्मि तत्किन्नु ममैवामी षडङ्गजाः ॥१४॥ इति ध्यात्वा द्वितीयेह्नि प्रष्टुं श्रीनेमिनं जिनम् । सा ययौ समवसृतं सहस्राम्रवने वने ॥१५॥ भावज्ञोऽथ विभुः स्माह षट् तेऽमी सूनवस्तव । जीवन्तः शक्रसेनान्या सुलसायै समपिताः ॥१६॥ उत्प्रस्नवस्तनी साऽथ तान् षट् साधूनवन्दत । निजगाद च जीवन्तः साधु दृष्टाः स्वनन्दनाः ॥१७॥ १. प्रख्यौ-C, H, B प्रेक्ष्यौ - KH | २. प्रेक्ष्या B, A, P | ३. मुनि - KH | टि. 1. द्रङ्गः-पत्तनविशेषः । 20 25
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy