________________
१८०
[कर्णिकासमन्विता उपदेशमाला । गाथा-५४] कंसे यियासौ कीनाशपुराय प्रहितौ पुरः । तौ मल्लावथ शौरिभ्यां मार्गालोककराविव ॥२९४॥ इमौ हत हत क्षिप्रं सह नन्देन गोपिना । वदन्तमिति भीकोपद्विगुणस्फुरिताधरम् ॥२९५॥ फालाक्रान्तमहामञ्चः संचरन् पञ्चवक्त्रवत् । केशेषु केशवः कंसं कृष्ट्वाऽलूलुठदग्रतः ॥२९६॥ युग्मम् ॥ अथ कृष्णं प्रति क्रुद्धाः कंसगृह्या महीभुजः । मञ्चस्तम्भाऽऽयुधेनोच्चैर्बलेन दलिता बलात् ॥२९७।। कृष्णोऽपि रोपितपदः शिरस्युरसि च क्षणात् । कंसं क्रोशन्तमत्यन्तमजघातं जघान तम् ॥२९८॥ भयस्पृशाऽधिकं सेना कंसेनाऽऽनायि या पुरा । जरासन्धस्य साऽप्यत्र योद्धं क्रोधादधावत ॥२९९॥ तासु संनह्यमानासु वाहिनीष्वर्द्धचक्रिणः । त्रासं दिदेश सन्नद्धः समुद्रविजयः स्वयम् ॥३००॥ यदवोऽथ दवोदग्रमहसः सहसा ययुः । सदनं वसुदेवस्य समुद्रविजयादयः ॥३०१॥ चुम्बन्तं लालयन्तं च रामदामोदरौ तदा । किमेतदिति पप्रच्छ वसुदेवं धराधिपम् ॥३०२।। देवकीदयितेनाऽथ कथितेऽस्मिन् कथानके । स्वाङ्केऽधिरोप्य तौ बालौ राजा चिरमलालयत् ॥३०३॥ साकं तदुग्रसेनेन काराकृष्टेन भूभुजा । कंसाय यमुनानद्यां समुद्राद्या जलं ददुः ॥३०४॥ हते कंसाहिते पित्रा देयं पत्युर्जलं मया । इति जीवयशाः सन्धां जरासन्धात्मजा व्यधात् ॥३०५।। मुरारिरुग्रसेनेन दत्तां पर्यणयत्ततः । सत्यभामां प्रभोदामां क्रोष्टुकिप्रथिते दिने ॥३०६॥
दशार्हा उग्रसेनश्च कुलाष्टदशकोटिभिः । सह क्रोष्टुकिसम्मत्या प्रत्यसिन्धोस्तटीं ययुः ॥३०७॥ 15 सुस्थितेनाब्धिदेवेन शक्रेण धनदेन च । सर्वेषां सदनैः सार्धं कृतायां द्वारिकापुरि ॥३०८॥
क्रोष्टुकिज्ञानिसम्मत्या यादवैविट्लतादवैः । कृष्णोऽभिषिक्तः साम्राज्ये समुद्रविजयाज्ञया ॥३०९॥ युग्मम् ॥ बलेनोद्वाहितः कृष्णो रुक्मिणी भीष्मकात्मजाम् । तद्वन्धुं रुक्मिणं जित्वा शिशुपालं तथाभिकम् ॥३१०॥ प्रद्युम्नोऽस्याः सुतः साम्बो जाम्बुवत्यास्तथा हरेः । भानुभानुकभीर्वाद्याः कोटिशोऽन्येपि जज्ञिरे ॥३११॥ वैदर्भी रुक्मिणः पुत्रीं छलेन च बलेन च । प्रद्युम्नः परिणिन्येऽथाऽनिरुद्धस्तत्सुतोऽभवत् ॥३१२॥ क्रमादथ जरासन्धे हते कृष्णेन सङ्गरे । अर्द्धचक्रिपदं लेभे स्तुतेन त्रिदशासुरैः ॥३१३।। दशा) दशमः पुण्यैर्वसुदेवोऽतिमानुषैः । जज्ञे हरिकुलस्येति विपुलस्य पितामहः ॥३१४॥ तुष्यत्विमा समासाद्य समासात् तत्कथां जनः । श्रीनेमिचरितेऽस्माभिर्विस्तरोऽस्याः प्रदर्शितः ॥३१५।।
इति नन्दिषेण-वसुदेवकथानकम् ॥ अथ गाथा व्याख्यायते । किमासीन्नन्दिषेणस्य कुलम् ? उच्छिन्नपितृमात्रादिकत्वात् भिक्षुकधिग्जाति25 त्वाच्च, न किञ्चिदित्यर्थः । तथाऽपि यदसौ हरिकुलस्य विपुलस्य विस्तीर्णस्य विमलस्य वा निष्कलङ्कस्य
सुचरितेन प्रधानतपःकर्मणा हेतुभूतेन पितामहो वसुदेवनामाऽऽसीदिति, तस्मात् तदेव सुचरितमाचरणीय
20
१. कृष्णेनारोपि...P । २. तवसुदेवचरि...C |
टि. 1. यथा अजः मेषः हन्यते तथा हतः इत्यर्थः। 2. कंसाहिते-कंसस्य अहितः रिपुः तस्मिन् हते । 3. अभिकःअभिलाषुकः तम्।