________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - ५४]
पत्युरत्युत्सुका स्वप्नानाख्यद्देवी प्रबुद्ध्य तान् । राज्ञा तदैव दैवज्ञोऽपृच्छ्यत क्रोष्टुकिः स्वयम् ॥२१९॥ स व्याचख्यौ सुतो भावी जिनस्ते त्रिजगत्पतिः । श्रुत्वेति तावतिप्रीतौ पीयूषस्नपिताविव ॥ २२०॥ गर्भस्थितेन तेनाऽथ स्वामिना नृपकामिनी । बभौ स्मितमुखाम्भोजा भृङ्गेणेव सरोजिनी ॥२२२॥ निशीथे सितपञ्चम्यां श्रावणे त्वाष्ट्रगे विधौ । शङ्खध्वजं शिवाऽसूत सुतं जीमूतमेचकम् ॥२२२॥ षट्पञ्चाशदथागत्य दिक्कुमार्यो यथाक्रमम् । शिवाजिनेन्द्रयोश्चक्रुः सूतिकर्माणि भक्तितः ॥ २२३ ॥ पञ्चरूपो हरिः स्वर्गादथागत्य यथाविधि । अतिपाण्डुकम्बलायां शिलायां नीतवान् विभुम् ॥२२४॥ तत्र सिंहासनारूढः सोऽयं स्वाङ्के जिनं दधौ । त्रिषष्ट्या त्वपरैः शक्रैः स्नानं चक्रेऽच्युतादिभिः ॥ २२५॥ अङ्के तदीशमीशानो दधौ सिंहासनासनः । सौधर्मेन्द्रो कृतस्नात्राऽऽरात्रिकस्तवनाद्यथ ॥२२६॥ स्थाने नीत्वा प्रभुं पञ्च धात्रीश्च न्यस्य वासवः । कृत्वा नन्दीश्वरे यात्रां मुदितः स्वपदं ययौ ॥२२७॥ सप्रभावं प्रभावन्तं राकेन्दुमिव नन्दनम् । तमालोक्य समुद्रोऽभूदुन्मुद्रितमहोदयः ॥२२८॥ दृष्टोऽरिष्टमणीनेमिर्मात्रा स्वप्नेऽत्र गर्भगे । अरिष्टनेमिरित्याख्यां सूनोस्तद्विदधे पिता ॥२२९॥ मथुरायामथाऽऽतेने नेमिजन्ममहोत्सवम् । दशार्हो दशमस्तेन कंसस्तस्याऽऽययौ गृहम् ॥२३०॥ छिन्ननासापुटयं वीक्ष्य खेलन्तीं तत्र तां सुताम् । भीतः कंसोऽधिकं सोऽथ स्मृत्वाऽनुजमुनेर्वचः ॥२३१॥ नैमित्तिकं स कंसस्तदपृच्छत्सदने गतः । स्त्रीगर्भसप्तमः सोऽयं मुनिनोक्तो भवेन्न वा ॥२३२॥ ऊचे नैमित्तिकः साधुगिरो विपरियन्ति न । क्वाऽप्यस्ति हस्तिमल्लोजाः स गर्भस्ते भयङ्करः ॥२३३॥ तमरिष्टाख्यमुक्षाणं हयेशं केशिनं च तम् । खरमेषौ च तौ मुञ्च क्रमात् वृन्दारके वने ॥२३४॥ अत्युग्रानपि खेलंस्तान् सहेलं यो हनिष्यति । हन्त हन्ता स ते नित्यनिरर्गलभुजार्गलः ॥२३५॥ पूजयेज्जननी यत्ते शाङ्गधनुः क्रमागतम् । आरोपयिष्यति पयःसितकीर्तिः स एव तत् ॥२३६॥ कालियाऽहेर्दमयिता चाणूरस्य विघातकः । हनिष्यति द्विपेन्द्रौ ते स पद्मोत्तर - चम्पकौ ॥ २३७॥ आदिश्याऽथ श्रमायासौ मल्लौ चाणूरमौष्टिकौ । अरिष्टादीन् वनेऽमुञ्चदरातिं ज्ञातुमात्मनः ॥२३८॥ शरद्घनाघनध्वानो महोक्षो गाः क्षिपन् मुहुः । भञ्जन् भाण्डभरं तुङ्गशृङ्गो गोपान् लुलोप सः ॥२३९॥ राम ! त्रायस्व गोविन्द ! त्रायस्वेति व्रजे गिरः । श्रुत्वेति शौरिजन्मानौ मानाध्मातावधावताम् ॥२४०॥ अथोक्षाणं क्रुधावन्तं धावन्तं वीक्ष्य केशवः । करावलितशृङ्गाग्रभग्नग्रीवं जघान तम् ॥२४१॥ तस्मिन् काल इव क्रूरे नीते कालनिकेतनम् । वल्लवाः पूजयामासुर्जनार्दनभुजौ तदा ॥२४२॥ प्राप्तः कंसकिशोरोऽथ केशी क्रीडति केशवे । प्रक्रान्तवल्लवीनाशः कीनाश इव दुस्सहः ॥२४३॥
१७७
१. ज्ञः पृच्छ्यते - P। ज्ञो पृच्छ्यते - KH, H, A । २. नित्यं L, A, KH, C | ३. शाङ्ग - K, H, A, B ४. धन्वं C, K, D, H, B । ५. मुष्टिकौ L, KH | मोष्टिकौ
- H।
टि. 1. नेमि:- चक्रस्य धारा । 2. अश्वः ।
5
10
15
20
25