SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ 10 १७६ [कर्णिकासमन्विता उपदेशमाला । गाथा-५४] सदैव देवकी तत्र गोपूजाव्याजतो ययौ । आविर्बभूव लोकेऽत्र ततःप्रभृति गोव्रतम् ॥१९५॥ वैरेण वसुदेवस्याऽन्यदा शकुनि-पूतने । विद्यया तत्सुतं ज्ञात्वा निहन्तुं कृष्णमागते ॥१९६॥ बभूवैका समारुह्य शकटं कटुनादिनी । पूतना नूतनक्ष्वेडलिप्तं स्तनमपाययत् ॥१९७।। सान्निध्यं विदधानाभिर्देवताभिस्तदा मुदा । कृष्णस्य देहमाविश्य हते तेनाऽनसैव ते ॥१९८॥ एत्य नन्दोऽथ वीक्ष्यैवं खेदं मनसि धारयन् । यशोदां प्राह नैकाकी बालो मोच्यः कदाचन ॥१९९॥ तं पालयति सानन्दा यशोदाऽथ स्वयं सदा । च्छलादुच्छृङ्खलो बालः प्रयातीतस्ततः स तु ॥२००। दाम्नोदूखलबद्धेन तस्य बद्ध्वाऽन्यदोदरम् । यशोदा तद्गतेीता गृहेऽगात्प्रतिवेशिनः ॥२०१॥ तदा पितामहद्वेषादेत्य सूर्पकभूः शिशुम् । तं मध्येकृत्य निष्पेष्टुं जगामार्जुनयुग्मताम् ॥२०२॥ अनयोः कृष्णदेव्याथ माथश्चक्रे महीरुहोः । ऊचे गोपैस्ततोऽभञ्जि कृष्णेनार्जुनयोर्द्वयम् ॥२०३।। तदाकर्येति नन्दश्च यशोदा च समीयतुः । तावक्षताङ्गं तं वीक्ष्य प्रीतौ बालं चुचुम्बतुः ॥२०४॥ बद्धो यदुदरे दाम्ना नाम्ना दामोदरस्ततः । ख्यातोऽयं गोकुले बालो वल्लवीप्रीतिपल्लवी ॥२०५॥ मत्वा शताङ्ग-शकुनि-पूतनाऽर्जुनसंकथाम् । दध्यौ शौरिरभु कंसो ज्ञास्यत्येवंविधौजसा ॥२०६॥ माऽपकार्षीत्किमप्यस्य मत्वाऽपि क्रूरधीरसौ । अहं तदस्य रक्षायै कञ्चिन्मुञ्चामि नन्दनम् ॥२०७॥ तद्यथातथमाख्याय राममुद्दामविक्रमम् । सुतत्वेनार्पयामास यशोदानन्दयोस्तदा ॥२०८॥ 15 सहेलं खेलतस्तत्र राम-दामोदरौ ततः । गोकुले गोमति व्योम्नि सतारे शशिसूर्यवत् ॥२०९॥ आयुधेषु समग्रेषु श्रमं रामेण कारितः । प्रकृत्या विक्रमी कृष्णः सपक्षोऽहिरिवाबभौ ॥२१०॥ गोपस्त्रियः प्रियममुं गूढोन्मुद्रितमन्मथाः । समालिङ्गन्ति चुम्बन्ति बालव्यवहतिच्छलात् ॥२११॥ कृष्णः सदापि मायूरपिच्छपूरविभूषणः । जगौ गोपालबालाभिः सह गोपालगूर्जरीम् ॥२१२॥ वंशनादवशैर्नेत्रगतिकान्तिजितैरिव । सोऽयं कुरङ्ग-मातङ्गभुजङ्गैरनुगैर्बभौ ॥२१३॥ रामगोविन्दयोः क्रीडारसनिर्मग्नयोरिति । गोपयोर्जग्मुरेकाहवदेकादश वत्सराः ॥२१४॥ इतश्च कार्तिककृष्णद्वादश्यां त्वाष्ट्रगे विधौ । समुद्रविजयाख्यस्य पत्न्या शौर्यपुरेशितुः ॥२१५॥ शिवायाः कुक्षिमध्यास्त शङ्खजीवोऽपराजितात् । सा निशान्ते महास्वप्नांश्चतुर्दश ददर्श च ॥२१६॥ युग्मम् ॥ गजोक्षसिंहलक्ष्मीस्रग्चन्द्रार्ककलशध्वजाः । पद्माकरविमानाब्धिरत्नपुञ्जाग्नयस्तु ते ॥२१७॥ नारकाणामपि स्वर्गजुषामिव तदा सुखम् । क्षणमासीत् प्रकाशश्च चकास्ति स्म जगत्स्वपि ॥२१८॥ 20 १. मुच्यः - P। २. तावक्षिताद्गतं - C, तावक्षताद्गतं - D, तावक्षतांगतं - P, KH, H । ३. नागो - P। ४. ल्लकी-KH, HI ५. धीरधीरसौ - BI टि. 1. क्ष्वेड: - विषः । 2. अनस् - शकटं। 3. दाम्ना - रज्ज्वा । 4. उदूखलं-कण्डनभाण्डं 'खांडणी' इति भाषायाम् । 5. अर्जुन:-वृक्षविशेषः । 6. माथ:-विनाशः । 7. गोपस्त्रीः । 8. शताङ्गः-राक्षस: वृक्षश्च । 9. त्वाष्ट्र:-चित्रानक्षत्रम् ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy