SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १६६ [कर्णिकासमन्विता उपदेशमाला । गाथा-४९] दध्यौ च कार्ये चेतः स्म धिग् ममाऽद्य प्रमाद्यति । स्खलत्येव प्रमादे हि देहिनां सुकृतक्रमः ॥४७०॥ तं विना भविनामुच्चैर्निष्फले जन्म-जीविते । तत्तनोमि तनोस्त्यागं वज्रोऽभूदितिनिश्चयः ॥४७१॥ द्वादशाब्दं तदा चाभूदुर्भिक्षमभितो द्रुतम् । स्वशिष्यं चान्यतो वज्रसेनं वज्रो व्यहारयत् ॥४७२।। नालभन्त क्वचिद्भिक्षां वज्रस्य यतयस्तदा । आहरन् गुरुभिर्दत्तं ते भिक्षापिण्डमन्वहम् ॥४७३॥ अजातसंयमाबाध: साधवः! पिण्ड एष वः । यद्यस्ति द्वादशाब्दानि तदाऽऽनीय ददामि तम् ॥४७४॥ नो वा भो वारयित्वाऽन्नं तनुत्यागं वितन्महे । इत्युक्ते गुरुभिर्धर्ममतयो यतयोऽभ्यधुः ॥४७५॥ विरक्ताः पोषके पिण्डे पिण्डे पोष्ये च नि:स्पृहाः । नाथ ! तीर्थे क्वचिद्यामस्त्यजामस्तद् द्वयं वयम् ॥४७६॥ तत्कालमेव तत्कालकृतये कृतिनां पतिः । गिरिं प्रत्यचलत्सत्यव्रतव्रतिकृतावृतिः ॥४७७।। वार्यमाणमतिष्ठन्तं प्रतार्य ग्रामके क्वचित् । एकं क्षुल्लकमुन्मुच्य तेऽध्यरोहन् धराधरम् ।।४७८॥ असमाधिभरो मा भूद् गुरोरिति गिरेरधः । गत्वा स क्षुल्लकस्तस्थौ त्यक्तदेहान्नपानकः ॥४७९॥ असौ शिलातलासीनस्तप्तः सप्ताश्वतेजसा । द्रुतं गतायुरगमद् वशात्मा त्रिदशालयम् ॥४८०॥ तद्देहमहिमाहेतोर्महीमागच्छतः सुरान् । पश्यद्भिर्मुनिभिः पृष्टः कारणं दिष्टवान् गुरुः ॥४८१॥ यतयोऽथ जगुः कीदृग् गतिस्तस्य शिशोरपि । मार्गेऽत्र पश्चान्मुक्तोऽपि यदस्माकं पुरोऽभवत् ॥४८२॥ तत् किं वयं प्रमाद्याम: ? क्रमाद्यामः पथामुना । इत्युक्ते तैः समं भेजे वज्रोऽप्यनशनक्रियाम् ॥४८३॥ 15 मिथ्यादृग् देवता तत्र श्रावकीभूय मोदकान् । मुनिभ्यो दर्शयामास पारणं क्रियतामिति ॥४८४॥ अवग्रहविरोधेन तं विधूयाथ भूधरम् । जगाम शृङ्गमन्यस्य गिरेर्धनगिरेः सुतः ॥४८५॥ सम्मतावग्रहास्तत्र देव्या सम्यग्दृशा भृशम् । मुनयोऽनशनेनामी घुसदां पदमासदन् ॥४८६।। पुण्यपूंषि ततस्तेषां वपूंषि समपूजयत् । तं च प्रदक्षिणीचक्रे गिरिं शक्रो रथस्थितः ॥४८७॥ रथापातनतास्तत्राद्यापि भुग्नतमा द्रुमाः । स्थावर्त्त इति ख्याति स बभार च भूधरः ॥४८८॥ 20 श्रीवज्रस्वामिनि मुनिस्वामिनि स्वर्गगामिनि । तुर्यं संहननं पूर्वं दशमं च विचिच्छिदे ॥४८९॥ इति श्रीवर्षिकथानकम् ॥ एतच्च श्रीवज्रस्वामिचरिताद्भुतं न असम्भावनाहँ सामान्येन सर्वसाधूनामेवंस्वभावत्वात् इत्याह अंतेउरपुरबलवाहणेहिं वरसिरिघरेहिं मुणिवसहा । कामेहिं बहुविहेहि य, छंदिज्जंता वि नेच्छंति ॥४९॥ 25 अन्तःपुरैः रमणीयरमणीजनैः, पुरैर्नगरेर्बलैश्चतुरङ्गसैन्यैर्वाहनैर्वरवारणाश्वादिभिः, एतेषां द्वन्द्वे, एतैस्तथा १. तोद्भुतं - B, H, KH, C, A| २. संध - C । ३. गंतारम - C । ४. विभूय - P। टि. 1. सूर्यः तस्य तेजः, तेन । 2. सं(अनु)मतोऽवग्रहः येषां ते - संमतावग्रहाः । 3. पुण्यं पुष्णाति-पुण्यपुष् तानि वपूंषि । 4. 'भुजोंत् कौटिल्ये' (१३५१) धातोः क्तप्रत्ययान्तरूपः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy