________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा- ४८ ]
१६५
स्वप्नस्यार्थमथाऽऽचरव्यौ श्रीवज्रः शमिनामिति । न्यूनां कोऽप्येत्य शिष्योऽस्मद्दशपूर्वी पठिष्यति ॥४४६ ॥ क्षणेऽस्मिन्नाययावार्यरक्षितोऽप्यक्षतोद्यमः । ननाम स्वामिनं वज्रं पृष्टश्च स्वं न्यवेदयत् ॥ ४४७ श्रीभद्रगुप्तवाचाऽनुज्ञाप्य भिन्नं प्रतिश्रयम् । नवपूर्वीमधीयाय लीलयैवार्यरक्षितः ||४४८॥ विषमं दशमस्याथ पूर्वस्य यमकव्रजम् । अयमध्येतुमारब्ध सुधीरब्धिसुदुस्तरम् ॥४४९ ॥ ईयुश्च पितृसन्देशास्तस्य यत्त्वां विना वयम् । मग्नास्तमसि लघ्वेत्य मुनिमार्त्तण्ड ! मोदय ॥४५०॥ तं सन्देशनिरावेशमध्येतुं बद्धनिश्चयम् । एत्य नत्वाऽनुजः फल्गुरक्षितो दक्षगीर्जगौ ॥ ४५१ ॥ वात्सल्यं तव चेन्नास्ति तैदस्ता करुणाऽपि किम् ? । तप्तान् पितॄन् न यत् पासि महात्मन् ! दर्शनामृतैः ॥४५२॥ गन्तुमित्यनुजेनोक्तः स पृच्छन् वज्रसूरिभिः । पठेत्यभिहितः कुर्वन् गुर्वाज्ञामेव संस्थितः ॥४५३॥ पुनः प्रोक्तोऽनुजेनाऽयमाः किं नायासि बैन्धवः । प्रव्रज्यार्थं प्रतीक्षन्ते भवन्तं मार्गदेशकम् ॥४५४॥ अथोवाचाऽऽर्यधीरार्यरक्षितः फल्गुरक्षितम् । सत्यमित्यस्ति चेत् त्वं तद्, वत्साऽऽदित्स्वाऽऽदितो व्रतम् ॥४५५॥ 10 इत्यार्यरक्षितगिरा चिराद्दीक्षास्थिराशयः । व्रतं भेजे मुदा वैल्गवल्गुधीः फल्गुरक्षितः ॥४५६॥ पुनः कनीयसा गन्तुमयमुत्साहितो मुनिः । अधीतविषमाशेषयमकः पृष्टवान् गुरून् ॥४५७|| निषिद्धः करुणावल्लितरुणा गुरुणा मुनिः । गुर्वाज्ञा-स्वजनाह्वानसङ्कटस्थोऽपठत्पुनः ॥४५८॥ कियद्दशमतः पूर्वादधीतं शिष्यते कियत् । इत्यपृच्छदसौ सूरीन् ग्रन्थकाठिन्यकुण्ठधीः ॥ ४५९॥ स्मित्वा गुरुर्जगौ बिन्दुरधीतः शिष्यतेऽम्बुधिः । अधीष्व धीर ! शेषं तु पूर्णमागमयिष्यते ॥४६०॥ इत्युक्तो गुरुभिर्गन्तुमुत्सुकोऽपि पुनः पठन् । पूर्वं दशममप्यर्द्धशेषमेव सुधीर्दधौ ॥ ४६१॥ गन्तुं कृताग्रहः शिष्टपूर्वग्रहणकुण्ठधीः । प्रणम्यापृष्टवान् वज्रस्वामिनं सोमनन्दनः ॥ ४६२ ॥ स्वप्नार्थप्रमितं मत्वाऽधीतं श्रीसूरिभिस्ततः । नियुक्तो बन्धुयुक्तोऽगादसौ दशपुरं पुरम् ॥४६३॥ प्रीतिगौरैः समं पौरैः पुरेशस्तमवन्दत । हर्षान्मातृ-पितृ - भ्रातृमुख्यो गोत्रजनः पुनः ॥ ४६४ ॥ तद्व्याख्याभिरभूद्भूपः श्राद्धः सार्द्धं घनैर्जनैः । भेजतुर्भूरिभिः साकं लोकैस्तत्पितरौ व्रतम् ॥४६५ ॥ श्रीवज्रस्तु क्रमेणाऽऽप्तो विहरन् दक्षिणां दिशम् । देशस्य देशनेतुश्च देशनाभिर्ददौ मुदम् ॥४६६॥ श्लेष्माकुलोऽन्यदा शुण्ठीं केनाऽप्यानाय्य साधुना । भोज्योर्ध्वं भक्षणीयेयमिति कर्णे न्यधाद् गुरुः ||४६७॥ कृताहारोऽप्यपागारपतिः श्रुतिपुटस्थिताम् । स्वाध्यायादिरसस्मेरो विसस्मार तथैव ताम् ॥४६८॥ मुखवस्त्रिकया र्नुन्नां प्रतिक्रमणकर्मणि । पतितां निशि सस्मार तां खटत्कारतो मुनिः ॥४६९ ॥
१. लब्धेत्य - A । २. मोदय: - P, H, KH, K, C । ३. संपृच्छन् - C, L, KH । ४. बान्धव - B, C बान्धव: A | ५. त्सादत्स्व - C, D, L, B I ६. तूर्ण... L, KH, A चूर्ण - C | ७. गुरु: P | ८. ददौ P | ९. पूर्वार्थ P। १०. पुन्नां - P | ११. पर्वणि - P | टि. 1. सन्देशे निर्गतः आवेशः आग्रहः यस्य स । 2. अस्ता- दूरीकृता । 3. अप्रव्रजिताः बन्धवः । 4. आदातुं इच्छ। 5. स्फुरन्ती मनोहरा धीः यस्य स । 6. नियुक्तः प्रेरितः । 7. अपागारपतिः - अपाकृतं त्यक्तं अगारं गृहं येन सः, अपागारः तेषां पतिः, गुरुः ।
5
15
20