________________
[कर्णिकासमन्विता उपदेशमाला । गाथा-५०-५२]
१६७ वरश्रीगृहै: प्रधानकोशैस्तथा कामैश्च, चशब्दस्य व्यवहितसंबद्धत्वात् प्रार्थनीयैः शब्दादिभिश्च बहुविधैर्नानारूपैश्चित्ताक्षेपहेतुभिरित्यन्तदीपकं सर्वविशेषणम्, एतैर्हेतुभूतैर्मुनिवृषभाः सुसाधवश्च्छन्द्यमाना निमन्त्र्यमाणा अपि नेच्छन्ति नाभिलषन्ति तानीति गम्यमिति सम्बन्धः ॥४९॥ कुतो नेच्छन्ति इत्याशङ्क्य परिग्रहस्य सापायतामाह
छेओ भेओ वसणं, आयासकिलेसभयविवाओ य ।
मरणं धम्मब्भंसो, अरई अत्थाउ सव्वाइं ॥५०॥ छेदः कर्णादिकर्त्तनं, भेदस्त्वगुत्तारणादिः, स्वजनादिभिः सह चित्तविश्लेषो वा, व्यसनं बन्धग्रहादिजनिता आपदित्यर्थः । आयासस्तदर्जनगोपनादिप्रभवः शरीरव्यायामः, स्वयंकृतः, क्लेशः परकृता बाधा भयं त्रासो विवादो दायादप्रभृतिभिः कलहः, मरणं प्राणभ्रंशः, धर्मभ्रंशः श्रुतचारित्रलक्षणधर्माच्च्युतिः सदाचारलोपो वा । अरतिश्चित्तोद्वेगः । एतानि सर्वाण्यपि किम् ? अर्थ्यते काम्यते विवेकविकलैरित्यर्थो 10 हिरण्यादिस्तस्मात्स्वपरयोर्भवन्तीति शेषः ॥५०॥ किञ्च प्रस्तुतव्रतविरोध्येवायमर्थ इत्याह
दोससयमूलजालं, पुव्वरिसिविवज्जियं जई वंतं ।
अत्थं वहसि अणत्थं, कीस अणत्थं तवं चरसि ? ॥५१॥ अर्थं यदि वहसि किं तपश्चरसीति सम्बन्धः । किम्भूतम् अर्थम् ? आत्मदूषकत्वात् दोषाणां रागादीनां हिंसादीनां वा शतानि, तेषां मूलं कारणं चासौ जालं च, मत्स्यबन्धजालवत् बन्धहेतुत्वात् दोषशतमूलजालम् । 15 यद्वा दोषशतस्य तरोरिवावष्टम्भहेतुं वा साधारणकारणन्वान्मूलजालम् । अत एव पूर्वऋषिभिर्वज्रस्वामिप्रभृतिभिर्विवर्जितं सर्वथा परित्यक्तं, पूर्वऋषिग्रहणाच्च इदानीन्तनाः कर्मकालादिदोषाद् अर्थवहनप्रवणा भूयांसो दृश्यमाना अपि विवेकिना नालम्बनीकर्त्तव्याः । तथा तं यदि वान्तं प्रव्रज्यास्वीकारेण त्यक्तम् अर्थं हिरण्यादिकं वहसि धारयसि । किम्भूतम्? अनर्थं नरकपाताद्यनर्थहेतुत्वात् । सूत्रस्य सोपस्कारत्वात् ततो हे दुर्मते ! किमित्यनर्थं निष्प्रयोजनं तपोऽनशनादिरूपं चरसि अनुतिष्ठसि ? नेदं पौर्वापर्येण घटते इत्याशयः ॥५१॥ किञ्च
वहबंधणमारणसेहणाओ काओ परिग्गहे नत्थि ? ।
तं जइ परिग्गहो च्चिय, जइधम्मो तो नणु पवंचो ॥५२॥ वधो यष्ट्यादिताडनं, बन्धनं रज्ज्वादिसंयमनं, मारणं प्राणच्यावनं, सेधनं नानाविधाः कदर्थनाः । ताः काः कथय त्वमेव, याः परिग्रहे धनादिसङ्ग्रहे न सन्ति ? सर्वा अपि सन्ति इति भावः । तद्यदि एवमपि स्थिते परिग्रह एव सोपस्कारत्वात् प्रतिपन्नयतिधर्मैरपि स्वीक्रियते । यतिधर्मस्ततो ननु निश्चयेन प्रपञ्चो 25 वेषपरावर्तेन लोकमोषणोपायत्वाद्विडम्बनमित्यतो बाह्यग्रन्थपरित्यागपूर्वमेव नैर्ग्रन्थ्यं श्रेयस्करमिति भावः ॥५२॥ इत्याचार्यश्रीउदप्रभदेवसङ्घट्टितायां उपदेशमालायाः कर्णिकाख्यायां विशेषवृत्तौ प्रथमः परिवेषः संपूर्णः॥
द्विपञ्चाशत्तमगाथार्थविवरणम् । आदितो ग्रन्थाग्रम् ४०९१०॥
20
१. विध... C । २. लांति - C। ३. बंद - C, P, B बद्ध - KH, L नंद - H | ४. धर्माव्युति - L, A, धर्माच्युतिः - P, धर्माच्च्युति HB | ५. लंबनां...P । ६. एवं - C। ७. ३९९२ - D, K, ४२७० - C, KH, L, ४३३३ - H, AI