SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १६३ [कर्णिकासमन्विता उपदेशमाला । गाथा-४८ ] चरित्रैर्गोत्रपावित्र्यकरोऽयं प्राप्तवानिति । स्वजनाः सदने तेनुस्तोरणस्वस्तिकादिकम् ॥३९८॥ स च द्रागदरिद्रोऽभूल्लोकोपायनकोटिभिः । पुंसां पूजा हि भूजानिजनिता जनयेद्धनम् ॥३९९॥ अन्येधुरिदमध्यायदयं धिग् मे प्रमादिताम् । न यन्मातुः पदद्वन्द्वं वन्देऽद्यापि चिराऽऽगतः ॥४००॥ अस्मत्सुखैकसुखिनीमस्मद्दुःक्खैकदुःखिनीम् । प्रवासद्रुफलैर्विद्या-वित्तैरानन्दयामि ताम् ॥४०१॥ अथ सन्देहसन्दोहमुच्छिन्दन् पृच्छतां सताम् । कृत्वाऽत्युदारं शृङ्गारं मध्येऽगारं जगाम सः ॥४०२॥ अनमज्जननीपादावादावेव ततः कृती । तीर्थानामपि तौ तीर्थं जानन्नानन्दसुन्दरः ॥४०३।। भव दारक ! दीर्घायुस्तव निर्विघ्नमागतम् । सा प्रतिवेशिकीवेदमूचे किञ्चन नाधिकम् ॥४०४॥ पुत्रप्रेमोचितां मातुर्वाचमप्राप्य सोऽब्रवीत् । मूर्खेऽभून्मयि या प्रीतिः सा सविद्येऽपि वो न किम् ॥४०५।। रुद्रसोमाऽवदन्मौाधिक्यं ते विद्ययाऽनया । ययाऽसि जन्तुघातोक्तिस्थिरया निरयातिथिः ॥४०६॥ भवोत्तारेऽभवत्तेऽङ्गजन्मनो मन्मनोरथः । त्वं तु जन्तुभिदामन्तुविद्यायासेन यास्यधः ॥४०७॥ 10 तच्च दुर्गतिभीताऽहं प्रीता हन्त भवामि किम् । सुख-दुःखैकभागिन्यो जनन्यो ह्यात्मजन्मनाम् ॥४०८॥ भक्तोऽसि चेन्मयि हितां यदि मां हृदि मन्यसे । स्वर्गापवर्गदं दृष्टिवादं धीमन्नधीष्व तत् ॥४०९॥ अथाऽयमवदन्मातर्या तव क्लेशजातकृत् । त्यक्तैव विद्याऽवद्या सा तद्भवैविभवैश्च किम् ! ॥४१०॥ दर्शनं वाद्यमत्रेति यन्नामार्थोऽपि मञ्जुलः । दृष्टिवादमधीय तं मातः ! ख्यातः क्व तद्गुरुः ॥४११॥ रुद्रसोमा हसद्रोमा चालयन्ती ततोऽञ्चलम् । अमन्दनन्ददानन्दमन्दिरं निजगाद सा ॥४१२॥ त्वया पुत्र ! सुपुत्रेण पवित्रः कुक्षिरद्य मे । दूरीकृतं पुराऽधीतं यदूरीकृतमगिरा ॥४१३॥ प्रवणो दृष्टिवादोक्तौ श्रमणोपासको भव । विना दिनाधिपोपास्ति नास्ति दृश्यं महन्महः ॥४१४॥ सूरिस्तोसलिपुत्रोऽस्ति त्वदिक्षुवणसंश्रयः । भज तं दृष्टिवादाय हृष्टिमादाय भूयसीम् ॥४१५॥ प्रातर्मातः ! करोमीदमित्युदित्वाऽऽर्यरक्षितः । दृष्टिवादं कदाऽधीये ध्यायन्निति निशि स्थितः ॥४१६॥ सैष शेषे तमिस्रायास्तमिस्राऽमिश्रिते ततः । आपृच्छ्याम्बां गुरून् गच्छन्नुक्तः कोऽसीति केनचित् ॥४१७॥ 20 बतार्यरक्षितोऽस्मीति जल्पन्नालिङग्य तेन सः । उत्कण्ठागदगदतरस्वरेणेदमगद्यत ॥४१८॥ शाखापुराश्रयोऽहं त्वत्पितृमित्रं महाद्विजः । गृहचिन्ताभरव्यग्रो ह्यस्तनेऽहीह नाऽऽगमम् ॥४१९॥ १. पूजानि - P। २. प्रातिवेशिनी - P प्रातिवेश्मिकी - C|३. धीये - H४. पवित्रा - C1५. दृष्टि - KH | ६. करोमीति तामुदित्वा... P | ७. मागतं - PI टि. 1. भूजानि-राजा, तेन जनिता पूजा इत्यर्थः । 2. जन्तूनां भिदा हिंसा सैव मन्तुः अपराध: तस्य प्रतिपादिन्यां विद्यायां आयासेन हेतुना अधः अधोगत्यां यासि इत्यर्थः । 3. दर्शनं वाद्यं [५।१।१७ हेम. घ्यण्] वदितव्यं अत्र इति दृष्टिवादः इति यन्नामार्थः तदपि मञ्जुल: रमणीयम् इत्यर्थः । 4. 'सा' इति अस्य विशेषणम् 'मन्दिर' शब्दस्याऽऽविष्टलिङ्गत्वात् । 5. तव इक्षुक्षेत्रे संश्रय- आश्रयः यस्य स त्वदिक्षुवणसंश्रयः। 6. स एष इति विग्रहः [तद: से: स्वरे पादार्था] [१।३।४५] हेम० इत्यनेन सूत्रेण सन्धिः। 7. बत (अव्य०) संबोधने ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy