SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १६२ [कर्णिकासमन्विता उपदेशमाला । गाथा-४८] किं करोमीति पद्मायां वदन्त्यामुदयन्मुदि । तदा तत्पाणिपद्मस्थं मुनिः पद्ममयाचत ॥३७३॥ किमादिष्टं ? ददामीन्द्रवनस्य कुसुमान्यपि । इत्युदित्वा मुनीन्द्राय कमलं कमलाऽऽर्पयत् ॥३७४।। पथा यथाऽऽगतेनाऽब्जकलितश्चलितस्ततः । हुताशनवनोत्सङ्गमङ्गीचक्रे महामुनिः ॥३७५॥ ततोऽद्भुतमणिस्थानं विमानं सङ्घमानदम् । विचक्रे मुनिशक्रेण शक्रयानं विमानयत् ॥३७६॥ न्यस्याऽन्तरुदयच्चन्द्रधामतामरसं श्रियः । पार्वे वलक्षऋक्षाणि पुष्पलक्षाणि स न्यधात् ॥३७७॥ लक्ष्मीसहस्रपत्रस्य च्छत्रस्येव तले स्वयम् । विनिविष्टः प्रकृष्टश्रीर्मुनिराजो रराज सः ॥३७८॥ स्मृतागतैर्वपुर्धामोड्डामरैजृम्भकामरैः । सेवितः स्वस्वयानस्थैस्तूर्यत्रयलयश्रिया ॥३७९॥ श्रीवज्रो वर्धयन् सङ्घमहिमानं हिमाद्रितः । विजहार विमानेन पुरीं प्रति महापुरीम् ॥३८०॥ तद्विमानं मणीतेज:पुञ्जपिञ्जरिताम्बरम् । निरूप्याभिपतद्वौद्धा मिथस्ते मदिनोऽवदन् ॥३८१।। 10 अहो महोत्सवः पुण्यस्पर्शने बौद्धदर्शने । यस्मिन्नमी समीयन्ते महिमार्थं विमानिनः ॥३८२॥ इदं वदति सानन्दे बौद्धवृन्दे विमानिनः । कृतजैनमनःशैत्या जिनचैत्याय ते ययुः ॥३८३॥ ततो दीनमुखैः पीनदुःखैः कलुषमानसैः । बौद्धैर्हाकार-धिक्कार-सूत्कारव्याकुलैः स्थितम् ॥३८४॥ अथ दिव्यप्रसूनाब्जविराजज्जिनपूजनाः । तूर्यत्रयलयोज्जृम्भमाणजृम्भकदेवताः ॥३८५॥ हृष्यद्भिर्जनताऽदृष्टपूर्वाः पूर्वासिनां नृणाम् । जैनैः पर्युषणापर्वमहिमानः प्रतेनिरे ॥३८६॥ युग्मम् ॥ 15 तत्पुष्पपूरसौरभ्यपूर्णायां पुरि पुस्फुरे । ध्वनद्भिबौद्धदुष्कीर्तिपटहैरिव षट्पदैः ॥३८७॥ तन्माहात्म्यस्फुरत्शुद्धभावनो बुद्धभावमुक् । तत्राऽजनि तदा जैनः सप्रजोऽपि प्रजापतिः ॥३८८॥ इतश्च सोमदेवोऽभूत् पुरे दशपुरे द्विजः । रुद्रसोमा च तत्कान्ता संजज्ञे जिनधर्मभाक् ॥३८९॥ उभावभूतामुद्भूतविनयाद्यगुणोद्यतौ । नाम्नाऽऽर्यरक्षितः फल्गुरक्षितश्च तयोः सुतौ ॥३९०॥ अधीयान: सुधीर्मोञ्जीबन्धादेवार्यरक्षितः । यावत्यभूत्पितुः पार्वे विद्यामादत्त तावतीम् ॥३९१॥ 20 अधिकाधिकविज्ञेयग्रहणैकाऽऽग्रहस्ततः । पर्याट पाटलीपुत्रं नगरं स गुरूत्सुकः ॥३९२॥ चत्वारोऽङ्गैः समं वेदा मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च तेनाधीतानि धीमता ॥३९३॥ चतुर्दशाऽप्यसौ विद्यास्थानान्येतानि शुद्धधीः । सुकण्ठः कण्ठवर्तीनि कृत्वा दशपुरं ययौ ॥३९४॥ चतुर्वेदी कलावेदी नेदीयान्नगरस्य सः । यदाऽभवत्तदा भूपः स्वयं सन्मुखमाययौ ॥३९५॥ तमारोप्य द्विपस्कन्धे द्विजं मौद्रायणो नृपः । चतुर्वेदोऽयमित्युद्यद्भक्तिः प्रावीविशत्पुरि ॥३९६॥ 25 लोकैरुपास्यमानोऽयं नानोपायनपाणिभिः । स्वगृहस्य बहि:शालाभागमागत्य तस्थिवान् ॥३९७॥ १. मानं - C, A । २. विलक्ष - KH, ऋक्षवल्लक्षाणि - A | ३. चैत्यालये - L, KH | ४. पौर - P। ५. तामद्भुत – BI टि. 1. तिरस्कुर्वत् इत्यर्थः । 2. तामरसं - रक्तोत्पलम् । 3. बौद्धदर्शनत्यागी इत्यर्थः। 4. मौञ्जीबन्धः यज्ञोपवीतदानरूपसंस्कारः, तत आरभ्य इत्यर्थः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy