SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १६१ 10 [कणिकासमन्विता उपदेशमाला । गाथा-४८] किल त्यक्तोष्मजाड्याभ्यामर्केन्दुभ्यामखेदितः । पटयानो ययौ वज्रः पुरं नाम्ना महापुरम् ॥३४९॥ विद्योतमानो वसुभिः सुभिक्षस्पृशि पत्तने । सङ्घः सङ्घट्टमानाङ्गशोभः सोऽभूदिह क्रमात् ॥३५०॥ परस्परस्फुरद्वादा धर्मकर्ममहोत्सवे । जना जैनाश्च बौद्धाश्च प्रायेण न्यवसन्निह ॥३५१॥ धर्मार्थनिर्मिताल्पनित्यवित्तचयव्ययैः । जनैः पुनरजीयन्त बौद्धश्राद्धा मुहुर्मुहुः ॥३५२॥ विज्ञप्य बौद्धलोकेन बुद्धभक्तं ततो नृपम् । आरामिका न्यवार्यन्त जैनेभ्यः कुसुमार्पणात् ॥३५३॥ कपईसुलभं काममलभन्त जिनार्चकाः । पुष्पमेकमपि स्वर्णकोटीभिरपि न क्वचित् ॥३५४॥ रत्नैरगुरुकस्तूरीकर्पूरसुरभीकृतैः । ततो जिनार्चनं जैना नानापुष्पैरिव व्यधुः ॥३५५॥ एवं जितद्विषोऽप्येते नत्वा वज्रगुरुं जगुः । पुष्पैर्विना न राजन्ते जिनराजार्चनक्रियाः ॥३५६॥ अर्यपर्युषणापर्व सर्वस्वं जिनधर्मिणाम् । इदमायातमासन्नं क्वाऽऽसाद्याः कुसुमस्रजः ॥३५७॥ विना पुष्पैर्न हृष्यामो रत्नौधैर्जिनपूजिनः । प्रीतिरुत्खातनेत्राणां नेत्रै रत्नमयैः कुतः ॥३५८॥ इत्थम्भूताः पराभूतास्तैर्वयं राजवर्चसात् । बहुलब्धिनिधे ! जीवन्मृतान् जीवय नाथ ! नः ॥३५९॥ इदं वदन्तस्ते श्राद्धाः श्रीवज्राय न्यवेदयन् । वेलाप्रवृद्धि दुःखाब्धि दृग्मार्गोच्छृङ्खलै लैः ॥३६०॥ तीर्थप्रभावनाभोगे यतन्ते योगिनोऽपि हि । इत्युक्त्वाऽऽश्वास्य तं वर्ग श्रीवज्रो वियदुद्ययौ ॥३६१॥ अथागमन्निमेषेण मुनिर्माहेश्वरी पुरीम् । तत्रागादग्निदेवस्योपवने विस्मयावहे ॥३६२॥ मित्रं धनगिरेस्तत्र मालिकस्तडिताभिधः । प्रातरायातमालोक्य वज्रं नत्वाऽवदन्मुदा ॥३६३॥ अद्यास्मि कृतकृत्योऽहं वज्र ! त्वन्मुखवीक्षणात् । तथाप्यादिश कृत्यं मे किमपि स्वमुखोक्तिभिः ॥३६४॥ वज्रस्वामी तमारामपालमित्यालपत्ततः । कार्यं नः कुसुमैः कैश्चिदीशस्त्वं च तदर्पणे ॥३६५॥ उद्यानपालोऽप्यालापीत् पुष्पलक्षाणि विंशतिः । भवन्तीहान्वहं तानि गृहाणानुगृहाण माम् ॥३६६॥ यावदायामि गत्वाऽग्रे तावदेतानि सज्जयेः । तदेत्यादिश्य तं क्षुद्रहिमाद्रिमगमन्मुनिः ॥३६७॥ तत्र शाश्वतचैत्येषु नमश्चक्रे मुनिर्जिनान् । तद्वन्दनागतैर्वन्द्यमानो नानासुरवजैः ॥३६८॥ पुष्पैरिव द्रवीभूतैरुज्ज्वलैर्मञ्जुलं जलैः । वज्रस्तत्र ययौ पद्मासद्म पद्मास्पदं हृदम् ॥३६९॥ हृदेऽस्मिन् शैत्यनैर्मल्यमाधुर्याधिक्यमिच्छता । मरालजालतामेत्य सुधाभासेव सेविते ॥३७०॥ षट्पदीभूय गायद्भिर्भासुरं किन्नरैरिव । पद्मायाः सद्म पद्मं स रत्नैकमयमैक्षत ॥३७१॥ [युग्मम्] पद्यैकं पद्ममुच्चित्य चलिता देवमच्चितुम् । वजं वीक्ष्याऽनमत् प्रीता दत्ताशी: सोऽपि तस्थिवान् ॥३७२॥ 15 20 १. न्यव - P। २. मार्पणं - B, A, H मार्चनं - KH, L । ३. अद्य - KH | ४. पूजने - A,M पूजित: KH, पूजिने B पूजितः L। ५. वृद्धं - KH, C । ६. मात्रो - P। ७. विशति - P। ८. द्रवैभूतै - CI टि. 1. अर्य (त्रि)-पूज्यम्। 2. राज्ञः वर्चस् तेजः राजवर्चसः [हेम० - ७-३-८३] अत् समासान्तः तस्मात् । 3. तदा इति आदिश्य इति विग्रहः । 4. पद्मा लक्ष्मी: एकं इति विग्रहः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy