SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 [ कर्णिकासमन्विता उपदेशमाला । गाथा- ४८ ] शक्तिर्मनुष्यक्षेत्रान्तर्भ्रान्तौ मे विद्ययाऽनया । नेयं देया च कस्मैचिद्वज्रः सङ्खेऽभ्यधादिति ॥ ३२५॥ अन्यदा पूर्वदिग्भागादागाद् गुरुरुदग्दिशम् । प्रावर्तत च तत्रोच्चैर्दुर्भिक्षं दारुणं तदा ॥३२६॥ तदाऽतिदीर्घदुर्भिक्षविलक्षः श्रावकव्रजः । आगत्य नत्वा श्रीवज्रयतिराजं व्यजिज्ञपत् ॥३२७॥ इह दुर्भिक्षसाम्राज्ये भुञ्जानानां मुहुर्मुहुः । अपि भूयोभिरिभ्यानां प्रभो ! तृप्तिर्न भोजनैः ॥३२८॥ इभ्यौकसां भिक्षुभयान्नोद्धन्ते कपाटकाः । पक्ष्माणि विषयत्रासादिव योगीन्द्रचक्षुषाम् ॥३२९॥ हृष्यज्जनसहोदस्तक्वणद्भाजनवाद्यभृत् । गृहस्थानां गृहेष्वन्ने राद्धे वर्द्धापनं भवेत् ॥३३०॥ राद्धैरनल्पनीराल्पकणचूर्णाशनैर्जनाः । पुरा बहिरिवेदानीं शोधयन्त्यन्तरा वपुः ||३३१|| क्रयविक्रयगं तैक्रकणाद्यादि रैलव्रजः । ताड्यमानोऽपि दण्डाग्रैराच्छिद्याऽऽच्छिद्य खादति ॥३३२॥ आकृष्टासिशतत्रातं याति त्रिदशसद्मसु । रङ्कराजकरापातभयान्नैवेद्यभाजनम् ॥३३३॥ धिगस्मानपि भिक्षार्थमभ्यायातेषु साधुषु । दर्शयामः समुत्पाद्य सेद्यो वस्तुष्वनेषणाम् ॥३३४॥ भिक्षां भव्यगृहे लब्धामीष्टे पातुं रलव्रजात् । येषां तीव्रं तपस्तेजस्ते जयन्ति तपोधनाः ॥३३५॥ अन्नसन्तानचिन्ताभिः क्षुत्सन्तापैरितिक्रमात् । धर्मनिर्माणकर्माणि विस्मृतिं यान्ति नाथ ! नः ||३३६|| तदीदृग्दुःखसङ्घट्टात् सङ्घमुद्धर्तुमर्हसि । प्रभूताद्भुतलब्धीनामब्धीभूतोऽसि यत् प्रभो ! ॥३३७॥ विद्योद्योगोऽपि सङ्घार्थे न दोषायेति च प्रभुः । विचक्रे चक्रभृच्चर्मरत्नवत् विकटं पटम् ॥३३८॥ सङ्घं निवेश्य निःशेषं तस्मिन्नन्तर्निवेश्य च । विद्यां विद्योतयामास गुरुर्गगनगामिनीम् ॥३३९॥ श्रीवज्रस्वामिशक्त्योर्वी स्वयं देहेन किं दिवि । एतीति घुसदां भ्रान्ति ददद्वयोम्नाऽचलत्पटः ॥३४०॥ दत्ताभिधानः श्रीवज्रयतेः शय्यातरस्तदा । वारिग्रहणकार्येण गतस्तत्कालमागतः ॥३४१॥ वीक्ष्य वज्रमुनिं व्योमचालिनं सङ्घशालिनम् । दक्षस्तत्क्षणमुत्खाय मूर्द्धजान्मूर्द्धदृग् जगौ ॥३४२॥ पुरा शय्यातरोऽहं वः स्वामिन् ! साधर्मिकोऽधुना । तत्किं मामीदृशि स्थाने मुक्त्वा यासि जगद्गुरो ! ||३४३॥ तमित्यालापमालोक्य तत्कालोत्खातमूर्द्धजम् । दशपूर्वीसुधासिन्धुः सूत्रार्थमिममस्मरत् ॥३४४॥ ये साधर्मिकवात्सल्ये स्वाध्याये चरणेऽपि वा । तीर्थप्रभावनायां वोद्युक्तास्ताँस्तारयेन्मुनिः ॥३४५॥ इत्यागमार्थमाश्रित्य सुनन्दासूनुसूरिभिः । तस्मिन् विद्यापटे पर्यारोपि शय्यातरोऽपि सः ॥३४६॥ ततः सङ्घतनूतेजस्तोमैराशाः प्रकाशयन् । पटश्चचाल विश्वस्य सारोद्धार इवाम्बरे ॥३४७॥ सर्वैर्गन्धर्वसिद्धाद्यैर्वन्द्यमानः पदे पदे । भक्तिनम्राननं सङ्घ मोदयन् देशनोक्तिभिः ||३४८॥ १६० १. र्भ्रान्तं - C I २. भिरुच्या - P भिरिच्या - L, KH | ३. कैतवान् - P, C । ४. तत्र - P, KH | ५. द्योवोवस्त्वनेषणात् - CI ६. रति – B, L, A, H रपि - KH, C | ७. द्यायो - KH, L । ८. जानूर्द्ध - L, H, K, KH जानूर्ध्व - C | ९. वीक्ष्य - P टि. 1. वज्रस्वामी इत्यर्थः । 2. रलव्रजः - पशूनां समूहः । 3. जिनालयेषु । 4. मूर्द्धनि अग्रभागे दृक् यस्य मूर्द्धदृक् । 5. इति आलापः यस्य सः, तम् ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy