SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १५६ 5 [कर्णिकासमन्विता उपदेशमाला । गाथा-४८] वचः स च तदाकर्ण्य न्यस्य स्थानेषु वेष्टिकाः । एत्याददे गुरोर्दण्डं क्रमरेणुं ममार्ज च ॥२२५॥ तेनाऽथ मुक्तिवामाक्षीवशीकरणकारणम् । गुर्वहिरजसा भाले बालेन तिलकः कृतः ॥२२६॥ प्राग्विष्टरनिविष्टस्य गुरोः प्रासुकवारिणा । चरणौ क्षालयामास वासनाभासुरोऽथ सः ॥२२७॥ वन्दनेन गता भालं तस्य तद्वारिबिन्दवः । मध्येविनयिनां मुक्तापट्टबन्धनिभा बभुः ॥२२८॥ दध्यौ गुरुस्तथा कुर्यां शिशुत्वसुलभां यथा । कुर्युरीदृग्प्रभावज्ञा नाऽवज्ञामस्य साधवः ॥२२९॥ इत्याचार्या विचार्यान्तर्विभावाँ जगुर्मुनीन् । यामो ग्रामेऽमुकेऽस्माकं तत्र द्वित्रदिनं स्थितिः ॥२३०॥ अथ व्यजिज्ञपन् योगप्रपन्ना मुनयो गुरुम् । अस्माभिर्वाचनाचार्यः कार्यः क ईह तत्प्रभो ! ॥२३१॥ सन्देहशैलसन्दोहवजं वज्रो भविष्यति । भवतां वाचनाचार्यस्तानाचार्योऽभ्यधादिति ॥२३२।। गुरुभक्तिभरश्रद्धाशुद्धात्मानोऽथ साधवः । अविचार्यैव वाचं तां तथेति प्रतिपेदिरे ॥२३३॥ प्रातर्याते गुरौ ग्रामं शमिनः समयेऽथ तम् । अध्यास्य गुरुबुद्ध्यैव वाचनार्थमुपाविशन् ॥२३४॥ अल्पप्रज्ञानपि प्राज्ञानिवैकोक्त्यैव बोधयन् । आज्ञा गुरूणामस्तीति श्रीवज्रो वाचनां ददौ ॥२३५॥ तादृक्षवाचनादानमोदिनोऽनुदिनं ततः । गुरुतोऽपि गुरुं तस्मिन् मुनयो विनयं व्यधुः ॥२३६॥ इयता नियतं जजुः शमिनः समयेन ते । वज्रमाहात्म्यमित्यागुर्गुरवो गदितेऽऽवधौ ॥२३७॥ कृतद्वारप्रवेशादितादृग्विनयभक्तयः । धर्माचार्यैरपृच्छ्यन्त मुनयो वाचनासुखम् ॥२३८॥ साधवोऽभिदधुः शक्ति बोधयित्री परां दधत् । वज्रोऽस्तु वाचनाचार्यो यावज्जीवितमेव नः ॥२३९॥ प्राग् बाल इत्यवज्ञातो मूर्त श्रुतमिवैष यत् । पादाग्रे वस्तदालोच्य शोच्याः कर्मावलिप्तयः ॥२४०॥ गुरवो गौरवेणाथ वज्रमुज्जृम्भितोदयम् । परिज्ञातावशेषं यदशेषं तदपाठयन् ॥२४१॥ श्रुतमात्रगृहीतस्य श्रुतस्य स्थापनाय सः । भङ्गीमुत्सारकल्पाख्यामङ्गीचक्रे गुरोगिरा ॥२४२॥ तत्प्रज्ञया श्रुताम्भोधौ पीतेऽप्यधिकतृष्णया । दृष्टिवादोऽप्यभूद्यावान् गुरोस्तावानपीयत ॥२४३॥ हरन्तो जन्तुपापानि विहरन्तोऽथ सूरयः । पुरं दशपुरं जग्मुः सवज्रादिपरिच्छदाः ॥२४४॥ हर्षयन्तोऽथ रोमालिं वज्रमालिङ्ग्य सूरयः । ऊचुः सुधाङ्कवचनैर्वचनैरौचितीविदः ॥२४५।। अवन्त्यां दशपूर्वीभृत् भद्रगुप्तोऽस्ति सद्गुरुः । दशपूर्वी ततोऽध्येतुं धीसिन्धो ! यत्नमुद्वह ॥२४६।। त्वां विना नास्ति मच्छिष्यस्तच्छिष्योऽपि स कश्चन । धीनिधिर्दशपूर्वाणि संपूर्वाणि करोति यः ॥२४७॥ तद्वत्स ! वत्सलप्रज्ञ ! पुरीमुज्जयिनी व्रज । अधीत्य दशपूर्वाणि दशदिक्पूज्यतां भज ॥२४८॥ 25 दशपूर्वीसुधापूरपानध्यानस्य तेऽनिशम् । सन्निधानं विधास्यन्ति प्रीताः शासनदेवताः ॥२४९॥ 20 १. इव तत्प्रभोः - P, C इहतत्प्रभोः H, B | २. पदाग्रे - P। ३. शोभनदेवता: P। टि. 1. उत्सारकल्पः-तथाविधावसरमपेक्ष्य क्रमादीनुल्लङ्घ्य श्रुतपाठनव्यवस्थाविशेषः । 2. पूर्व-पुराणं-दृढमूलं, पूर्वेणदृढमूलतया सहितानि - सपूर्वाणि, आत्मसात्कृतानि इत्यर्थः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy