SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १५५ [कर्णिकासमन्विता उपदेशमाला । गाथा-४८] आनीयत विनीतात्मा वतिनीनामुपाश्रयात् । वसत्यामष्टवर्षः सन् हर्षिभिः स महर्षिभिः ॥२००॥ अवन्तीन् सह वज्रेण गुरवो जग्मुरन्यदा । अन्तर्ववर्ष धाराभिः प्रबलाभिर्बलाहकः ॥२०१॥ । अप्कायान् दूरयन्तस्ते सूरयः सपरिच्छदाः । तस्थुर्यक्षालयतले क्वचिदप्यगलज्जले ॥२०२॥ प्राग्जन्ममित्राण्यमराः सत्त्वं वज्रस्य वीक्षितुम् । आवासितवणिगपं जृम्भकाऽऽख्यास्तदाऽभजन् ॥२०३।। नीरवाहे निरुत्साहे वन्दित्वाऽथ दिवौकसः । न्यमन्त्रयत ते सूरिं तृणच्छन्नान्नभूमयः ॥२०४॥ कृत्वा चावश्यकीं पश्यन्नध्वशुद्धि द्वितीयवान् । तद्देशाद् गुरुनिर्देशात् वज्रो भिक्षाकृतेऽचलत् ॥२०५॥ पततो दिक्षु वीक्ष्याथ तुषारान् सूक्ष्मकानपि । वलते स्माऽयमह्नाय बिभ्यदप्कायसङ्गमात् ॥२०६।। पुनराकारितो देवैर्वारिताशेषवारिभिः । वज्रो जगाम भुञ्जानजनं भोजनसंश्रयम् ॥२०७॥ तृणोटजं कुतोऽटव्यामकाण्डे घनताण्डवे । इति सम्भ्रमभाग् वज्रो वणिजां मुखमैक्षत ॥२०८॥ तान् दक्षो निर्निमेषत्वादेष मत्वा दिवौकसः । अकल्प्यदेवपिण्डत्वाद्ववले धवलाशयः ॥२०९॥ 10 प्रीताः प्रत्यक्षतां प्राप्य ते देवाः स्वं निवेद्य च । तस्मै वैक्रियलब्ध्यर्थां दत्त्वा विद्यां तिरोभवन् ॥२१०॥ वणिग्भूतैरयं देवैस्तैरेव विहरन् बहिः । मासि ज्येष्ठेऽन्यदा दातुं घृतपूरान्निमन्त्रितः ॥२११॥ तं मत्वा पूर्ववत्तस्मै देवपिण्डमगृह्णते । साक्षाद्भूय ददुर्देवा विद्यां व्योमगति मुदा ॥२१२॥ पदानुसारिप्रतिभः प्रपेदे सुस्थिराण्यथ । पठन्मुनिघटासङ्घादङ्गान्येकादशाऽपि सः ॥२१३॥ अधीयमानं सुधियामाद्यः पूर्वगताद्यपि । यद् यद् वज्रोऽशृणोन्मोहनिग्रही तत्तदग्रहीत् ॥२१४॥ 15 स्थविरैः स पठेत्युक्तः शक्तिं स्वामप्रकाशयन् । कुर्वन् गिणगिणारावं शुश्राव पठतः परान् ॥२१५॥ भिक्षार्थं साधवोऽन्येधुरगमन् सूरयः पुनः । बहिर्भूमिं ययुर्वज्र एकाकी वसतौ स्थितः ॥२१६॥ साधुमण्डलिकारीत्या सन्निवेश्य स वेष्टिकाः । तासां मध्ये स शिष्याणामिव गच्छगुरुः स्थितः ॥२१७॥ पूरयन् मरुदध्वानं ध्वानैरम्भोदसोदरैः । प्रारेभे वाचनां दातुमनातुरमनाश्च सः ॥२१८॥ व्यक्तमेकादशाङ्ग्याश्च ततः पूर्वगतस्य च । आगच्छन् वाचनावाचं गुरुः शुश्राव दूरतः ॥२१९॥ आगत्य तूर्णमापूर्णभिक्षाः किं साधवोऽधुना । समागमनमस्माकं स्वाध्यायैः पालयन्त्यमी ॥२२०॥ वसतेर्बहिरित्यन्तायन्तः सूरयः स्थिताः । ध्वनितो ज्ञातवन्तश्च वदन्तं वज्रमेव तम् ॥२२१॥ तद्वाचनावचस्तोमान् श्रुत्वा रोमाञ्चिताश्च ते । दध्युरध्युषितानन्दा मद्गच्छो भाग्यभागयम् ॥२२२॥ मुनिर्यत्रैष बालोऽपि कर्णघृष्ट्यैव पेठिवान् । भृशमेकादशाङ्गी च तन्नः पूर्वगतादिव ॥२२३॥ मा स्म लज्जिष्ट बालोऽयं वाचनावचनैरिति । उच्चैनिषेधिकोच्चारास्ते द्वारमविशन् शनैः ॥२२४।। 25 १. अवासित... P। २. भवन्.... P। ३. यलब्ध्याख्यां... C । लब्ध्यार्थां-DI लब्ध्यर्थं - B| ४. तित: - P। ५. वचस्थेमंC६. शांगीवदन्यत्पूर्व - C। ७. तत्र - P। ८. क्युच्चारा - CI टि. 1. द्वितीयः सङ्घाटकमुनिः अस्याऽस्ति इति द्वितीयवान् । 2. सुधियाम् आद्यः अग्रणी: इत्यर्थः । 3. मरुदध्वानं-आकाशम् । 20
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy