SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ [ कर्णिकासमन्विता उपदेशमाला । गाथा- ४८] सोढनिर्भरगर्भादिकष्टा स्त्रीकृपया च तत् । तनयं जनयित्रीयमाह्वातुं प्राग् निदिश्यताम् ॥१७५॥ तथेत्युक्ते सभासद्भिरुद्भिन्नपुलकाङ्कुरा । विविधानि विधायाऽग्रे क्रीडनान्यदनानि च ॥१७६॥ सुनन्दा मृदुमन्दोक्तिश्चाटुनाट्यमहानटी । रयादाकारयामास तनयं विनयाञ्चिता ॥ १७७॥ [युग्मम् ] एह्येहि संमदं देहि वत्स ! वात्सल्यतो मयि । इह हस्त्यश्वपत्त्यादौ स्पृहा यत्र गृहाण तत् ॥१७८॥ 5 इमा मोदक - मत्स्यण्डी - द्राक्षाः साक्षादिवामृतम् । तुभ्यमभ्याहृता वत्स ! गृहाण त्राणकृन्मम ॥ १७९॥ अन्यदप्यस्त्यदो भूरि बाललालनलोभनम् । आदत्स्व वत्स ! तत्सर्वं मदुत्सङ्गमुरीकुरु ॥१८०॥ त्वं मे देवो गुरुस्त्वं मे त्वं मे प्राणाश्च दारक ! । त्वां विना तव माताहं म्रिये त्वं रक्ष रक्ष माम् ॥१८२॥ लोकस्यास्य पुरस्तेजो दीनायाः पुत्र ! पुष्य मे । एह्यालिङ्गनदानेन गर्भवासाऽनृणो भव ॥१८२॥ पटुलोभचटुक्षोभमयैरित्यपि वाक्चयैः । बालश्चचाल न मनागपि मेरुरिवानिलैः ॥१८३॥ 10 मातुः स्यादुपकाराणां कथञ्चित्कोऽपि नानृणः । एवं विदन्नपि कृती बालोऽसावित्यचिन्तयत् ॥ १८४॥ दयां जनन्या जनयन् यदि स्यां सङ्घलङ्घनः । तत्पङ्गुभङ्गुरगतिर्भवेयं भवलङ्घने ॥ १८५ ॥ अल्पकर्माऽनु माता मद्वियोगे प्रव्रजिष्यति । मदुपेक्षाऽऽधिजं दुःखमस्या गूढोपकारकृत् ॥१८६॥ तत्सङ्घाराधनादाराधनं स्यात् मातृ सङ्घयोः । श्रीसङ्घस्तु विराध्येत मातुराराधनेऽधुना ॥ १८७॥ धीमानिति विमर्शी स दीर्घदर्शी दृढाशयः । श्रियामिव ददौ साधुर्न दृष्टिमपि मातरि ॥१८८॥ ततो भेजे महाराजनुन्नो धनगिरिर्गिरम् । रजोहरणमुत्क्षिप्य लोकाग्रं दर्शयन्निव ॥ १८९ ॥ वत्स ! यद्यपि तत्त्वज्ञो यदि तेऽभिमतं व्रतम् । अस्त्रं मुक्त्यध्वसञ्चारे तद्रजोहरणं श्रय ॥१९०॥ द्रुतमेत्य ततः प्रीत्या धन्यो धनगिरेः करात् । चामरं धर्मसम्राजो रजोहरणमाददे ॥१९१॥ रजोहरणहस्तोऽयं पितुरुत्सङ्गसङ्गतः । शमामृतसरोम्भोजखेलीव शुशुभे शिशुः ॥ १९२॥ स रजोहरणं पाणिप्रभापटलपाटलम् । धन्यो धवलयामास दृग्भासा च स्मितेन च ॥१९३॥ सुनन्दा मुखनालीकनालीकृतकरा ततः । दीना यूथपरिभ्रष्टमृगीवेदमचिन्तयत् ॥१९४॥ पुत्रः प्रव्रजितो भ्रातृ - पती प्रव्रजितौ मम । प्रव्रजाम्यहमप्याशु भाविन्येकाकिनी गृहे ॥ १९५ ॥ विचिन्त्यैवं सुनन्दाऽगात् सदनं तदनन्तरम् । आदाय वज्रमायाता वसतिं व्रतिनोऽपि ते ॥१९६॥ स्तनन्धयोऽप्यपान्नैष धन्यः स्तन्यं व्रतस्पृहः । प्रव्राज्याऽऽचार्यवर्यैस्तद्व्रतिनीभ्योऽर्पितः पुनः ॥ १९७॥ प्रारब्धदुरितास्कन्दा सुनन्दाऽपि प्रमोदिनी । श्रीसिंहगिरिपादान्ते दान्ताऽसौ व्रतमाददे ॥१९८॥ पदानुसारिभिर्वज्रो धीतरङ्गैरधीतवान् । एकादशाङ्ग बालोऽपि पठत्साध्वीमुखश्रुताम् ॥१९९॥ 15 20 १५४ 25 १. द्राग् - KH | २. अमुं - KH | ३. भामिन्ये L, B, A, D, KH, भामिनेका... K, भामिनै...H | टि. 1. महाराजेन प्रेरितः इत्यर्थः । 2. पाणी करौ तयोः प्रभा कान्तिः तस्याः पटलं छदनं तेन पाटलं रक्तमपि रजोहरणं धवलयामास इति अन्वयः । 3. नालीकं कमलम् । 4. धीः बुद्धिः तस्याः तरङ्गाः वीचयः, तैः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy