SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ [ कणिकासमन्विता उपदेशमाला । गाथा- ४८ ] गुर्वाहारस्य चार्वङ्गीरागादुज्जागरस्य च । अभूत्तस्योदरे मृत्युसोदरेव विसूचिका ॥५१॥ अवकीर्णोऽवकीर्णित्वाद् वैद्यैरप्यकृतौषधः । नाञ्चितः सचिवैर्दासैरप्युदासैर्निरीक्षितः ॥५२॥ ततः क्रुधाऽयमध्यायद्यदि जीवामि यामिनीम् । तदेषामेष सर्वेषामायुर्निःशेषयाम्यमहम् ॥५३॥ श्यामलेश्यामयध्यानादिति नक्तं विपद्य सः । प्रतिष्ठामप्रतिष्ठाने सप्तमे नरकेऽभजत् ॥५४॥ जिनादिष्टं चिरादिष्टं धर्मं दिष्ट्याऽद्य लब्धवान् । गुरुसाक्षीकरोमीति पुण्डरीकस्त्वचिन्तयत् ॥५५॥ विवन्दिषुर्गुरून् विश्वप्रथितः प्रस्थितः पथि । अष्टमस्य नमस्यांह्निः पारणं स चकार च ॥५६॥ अन्नैर्वेलातिगैः शीतरूक्षैश्च व्यथितो मृदुः । भूचारश्चरणोद्गच्छदसृग् भूरिपरिश्रमः ॥५७॥ ग्रामे वसतिमभ्यर्थ्य तृणसंस्तरणे स्थितः । कदा गुरुपदाभ्यासं यास्यामीति विचिन्तयन् ॥५८॥ साधिताराधनः शुद्धध्यानोऽयं साधुशेखरः । विपद्य पुण्डरीकस्तु सर्वार्थमुपजग्मिवान् ॥५९॥ विशेषकम् ॥ तच्छ्रुत्वैलविलो हृष्टः पिष्टो येनाऽस्य संशयः । मित्रं सामानिकञ्श्चास्याऽधीयायाऽध्ययनं च तत् ॥६०॥ तस्मिन् यातेऽथ स्वस्थानं गौतमोऽतीत्य तां निशाम् । नमस्कृत्य जिनान् शैलादुत्तरंस्तापसैर्नतः ॥६१॥ देवतादत्तवेषांस्तान् दीक्षयित्वात्र तापसान् । गणी जिनान्तिकं नेतुं गुणानाख्यज्जगद्गुरोः ॥६२॥ पथि तांश्च व्रजन् काले व्रजे क्वापि स पायसैः । लब्ध्याऽक्षीणमहानस्या प्राप्तैरेकपतद्ग्रहात् ॥६३॥ पारणं कारयामास स्वेनाऽथ कृतपारणः । सोत्कर्षहर्षैस्तैः साकं गौतमोऽगाज्जिनान्तिकम् ॥६४॥ युग्मम् ॥ लब्धिमब्धिगभीरस्य भुञ्जानो भावयन् गुरोः । तापसः प्राप सेवाली केवलं तैः समं निजैः ॥६५॥ छत्रातिच्छत्रतां लक्ष्मीं भर्तुर्दत्तोऽपि वीक्ष्य सः । केवलं प्राप कौण्डिन्यः साक्षाद्वीक्ष्य जिनं पुनः ॥ ६६ ॥ त्रिः परीय परीवारमुनीन् केवलपर्षदम् । गच्छतो विब्रुवाणं तानित्यूचे गौतमं जिनः ॥६७॥ ज्ञानिष्वाशातना मैवं कारि चारित्रिषु त्वया । तद्विदित्वाऽभितप्तं तमाप्तेशः पुनरब्रवीत् ॥६८॥ किं गौतम ! गिरो ग्राह्या अमर्त्यानामुताऽर्हतः । जिनानां यदि तत्तुल्यावावामन्ते विनिश्चिनु ॥६९॥ त्वं कम्बलकटप्रेमा रागस्थेमात्मको मयि । तत् प्रमादी: क्षणं माऽङ्गे द्रुमपत्रवदस्थिरे ॥७०॥ श्रीदसामानिकः सोऽभूद् वज्रर्षिः पूर्वजन्मनि । तत्प्रसक्तेदमुक्त्वाथ भूयः प्रस्तुतमुच्यते ॥७१॥ जम्बूद्वीपमहीपूर्व भरतार्द्धस्य मूर्द्धवत् । आस्ते दिव इवादेशो देशोऽवन्तिरिति श्रुतः ॥७२॥ तत्र धर्मद्रुमस्तम्बवनं तुम्बवनाभिधम् । सन्निवेशनमस्ति श्रीसन्निवेशनवाम्बुजम् ॥७३॥ तत्राऽभवद् भवाद् बिभ्यदिभ्यपुत्रः पवित्रधीः । धर्मी धनगिरिर्नाम धनेन धनदोपमः ॥७४॥ धनं धर्मार्जनायैवार्जयन् कामं च निर्जयन् । शमं बभार शृङ्गारवयस्येऽपि वयस्यसौ ॥७५॥ १४९ १. पदन्यासं - P । २. पृष्टो - P। ३. सैर्वृतः - K । ४. त्वं हि कलकट०... P | टि. 1. चार्वाङ्गी - स्त्री । 2. नमस्यौ पूजाहौं अंही पादौ यस्य सः । 3. समीपम् । 4. ऐलविल:- कुबेरः । 5. श्रीः लक्ष्मीः तस्याः सन्निवेशं वासः, तद्रूपं नवं नूतनं अम्बुजम् इत्यर्थः । 5 10 15 20 25
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy