________________
१४८
[कर्णिकासमन्विता उपदेशमाला । गाथा-४८] गुरोरुदारमाकारं दृष्ट्वा श्रुत्वा च तां गिरम् । संशयानाऽऽशये तस्मिन् गौतमः पुनरब्रवीत् ॥२९॥ व्यवहारे तपः श्रेष्ठं परिणामस्तु निश्चये । ज्ञातेन पुण्डरीकस्य ज्ञेयं तच्चाधुना शृणु ॥३०॥ आस्ते महाविदेहेषु जम्बूद्वीपप्रदीपिषु । विजये पुष्कलावत्यां नगरी पुण्डरीकिणी ॥३१॥ तत्र पद्मावतीजानिर्महापद्मोऽभवन्नृपः । अभूतां पुण्डरीकश्च कण्डरीकश्च तत्सुतौ ॥३२॥ 5 साधूनां नलिनवनोपवनोपेयुषां गिरा । प्रबुद्धः प्राव्रजद्भूपः पुण्डरीकार्पितक्षितिः ॥३३॥
उत्पाद्य ज्ञानमत्युग्रच्छायं न्यायं च केवलम् । क्रमात् प्राप्तौ महापद्मपुण्डरीको परं पदम् ॥३४॥ उपेयुषां पुनस्तेषां गुरूणामुपदेशतः । पुण्डरीकः प्रबुद्धश्च कण्डरीकमभाषत ॥३५॥ क्रमादुभे क्षमे वत्स ! तातस्तावदपालयत् । आद्या त्वया मया चान्या ते पाल्येते विभागतः ॥३६॥
कण्डरीकोऽभ्यधादाद्यां क्षमामाद्यः पितुः सुतः । त्वं पालय द्वितीयां तु द्वितीयः पालयाम्यहम् ॥३७॥ 10 काममित्युक्तिभङ्गीभिरनङ्गीकृतवैभवम् । दीक्षोद्यतं पुण्डरीकः कण्डरीकमदोऽवदत् ॥३८॥
वत्स ! मत्सरिणो ज्ञेया विषया विषमूर्तयः । रक्षेः स्वानि मिलिष्यन्ति प्रचलानीन्द्रियाणि तैः ॥३९॥ तथेति प्रतिपद्याथ कण्डरीकोऽधित व्रतम् । पुण्डरीकः प्रजाः पातुं तस्थौ भावयतिर्गृहे ॥४०॥ महाभिग्रहसञ्चारी सामाचारीधुरन्धरः । तपस्तनुतनुर्जज्ञे कण्डरीकः सतां प्रियः ॥४१॥
वसन्तसमयेऽन्येधुर्मत्तो दन्तीव पादपम् । तच्चेतश्चालयामास चारित्रावरणोदयः ॥४२॥ 15 अथैत्य पुण्डरीकिण्यां पुण्डरीकाय भूभुजे । उद्यानस्थोऽयमुद्यानपालेन स्वमजिज्ञपत् ॥४३॥
बद्धोपकरणो वृक्षशाखायां सुखतः स्वयम् । शाड्वले स लुठन् दृष्टः स्रागुपेतेन भूभुजा ॥४४॥ एकं तथास्थमालोक्य तं मत्वा च व्रताच्चलम् । क्लिष्टहष्टावधिः क्षमापः प्रोचिवान् सचिवानिति ॥४५॥ प्रागप्ययं मयाऽवारि चारित्रग्रहणेऽनुजः । मुदे तदस्तु प्रव्रज्या-राज्ययोर्व्यत्ययोऽद्य नौ ॥४६॥
इत्युदित्वा ततोऽगृह्णाद् व्रतचिह्नानि पार्थिवः । तस्मै भोग्याखिलक्ष्माणि राज्यलक्ष्माणि दत्तवान् ॥४७॥ 20 विजहार महाराजः स्वयमात्तव्रतस्ततः । सोऽवकीर्णी तु दुष्कीतिकीर्णकर्णोऽविशत् पुरि ॥४८॥ रकोऽन्नार्थीति हसितः सेवकैरप्ययं रुषा । दध्यौ गत्वा गृहं भोक्ष्ये मोक्ष्येऽमीषु शिलां ततः ॥४९॥ गत्वाऽथौकस्तथाऽभुङ्क्त चूलायां रसना यथा । गर्भ बुद्धाण्डकस्येवान्नकूटस्याजनि ध्वजः ॥५०॥
१. दीक्षोदितं - P। २. अथेत्य - P, K, H, A, D, C, KHI
टि. 1. महापद्मपुण्डरीको क्रमात् (यथाक्रम) केवलं (अद्वितीयं) ज्ञानं न्यायं (नीति) च उत्पाद्य परं (श्रेष्ठं) पदं (स्थान) प्राप्तौ इत्यर्थः । 2. क्षमा-पृथ्वी धर्मश्च । 3. आद्या क्षमा पृथ्वी द्वितीया-यतिधर्मः । 4. तपसा तनुः क्रुशीभूता तनुः शरीरं यस्य । 5. स्राक् - (अ.) द्राक् । 6. भोग्याऽखिला पृथ्वी सैव राज्यचिह्नानि दत्तवान् । 7. अवकीर्णी - खण्डितव्रती। 8. अथ औकः गत्वा तथाऽभुङ्क्त यथा अन्नस्य कूटः, तस्य चूला अग्रभागः, तस्यां रसना जिह्वा ध्वजः इवाजनि कस्य इव? बुद्धः परिपक्वः अण्डकः, तस्य गर्भे ध्वजः इव आकण्ठं भुक्तवान् इत्यर्थः । ।