SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १४७ [ कर्णिकासमन्विता उपदेशमाला । गाथा- ४८ ] गन्ता योऽष्टापदे मुक्तिं तद्भवे स गमीत्यथ । श्रुत्वा जिनोक्तं देवेभ्यो गौतमोऽभूत्तदुत्सुकः ॥ ११॥ अथाऽऽदेशाज्जिनेन्द्रस्य स्पष्टमष्टापदे गिरौ । दूराद् गौतममायान्तमद्राक्षुस्तापसास्त्रयः ॥१२॥ कौण्डिन्यः फलमूलादीनश्नात्येकश्चतुर्थतः । दत्तः षष्ठाद् द्वितीयस्तु शुष्कपत्रफलादिकम् ॥१३॥ सेवालीति तृतीयस्तु शुष्कं सेवालमष्टमात् । तपसा पारणेनापि ते त्रयोऽप्युत्तरोत्तराः ॥१४॥ युग्मम् ॥ तद्वत्तपस्विभिः पञ्चशत्या चैकैकशो वृताः । क्रमादुच्चैस्तपोवीर्यादेक-द्वि-त्रिषु तापसाः ॥१५॥ सोपानेषु समारूढाः क्षीणोर्ध्वगतिशक्तयः । उदाराकारमालोक्य गौतमं तेऽहसन् कृशाः ॥ १६ ॥ युग्मम् ॥ आगच्छत्यागतो हं हो याति यातो दृशोः पथः । इत्येवं पश्यतां तेषामारोहद् गौतमो गिरिम् ॥१७॥ चैत्यवन्दनमाधाय विधिवत्तत्र गौतमः । एकैकमिति तीर्थेशांस्तुष्ट्या तुष्टाव मोक्षदान् ॥१८॥ अष्टापदाद्रौ भरतेशतीर्थे तीर्थेश्वराः श्रीॠषभादयोऽमी । यथास्वमासूत्रितवर्णमानाः श्रीवर्द्धमानावधयो जयन्ति ॥१९॥ उपास्महे श्रीऋषभं जिनेशं कुर्मो नमस्यामजितस्य भर्तुः श्रीसम्भवाह्वं स्तुमहे महेशं, महेम पादानभिनन्दनस्य ॥२०॥ ददातु मुक्त्यै सुमतिर्मतिं मे, पद्मप्रभोऽस्तु प्रभवो विभूतेः । दत्तां स्वपार्श्वे वसतिं सुपार्श्वश्चन्द्रप्रभः प्रापयतु प्रभुत्वम् ॥२१॥ बुद्धि विशुद्धां सुविधिर्विधत्तां तापत्रयान्ताय स शीतलः स्तात् । श्रेयांस ! मे श्रेयसि यच्छ वाञ्छां पूज्यः सदास्तां मम वासुपूज्यः ॥२२॥ मलप्रशान्त्या विमलः पुनीयादनन्तकर्मान्तकृदुस्त्वनन्तः । कुकर्ममर्माणि भिनत्तु धर्मः श्रीशान्तिनाथः शिवतातिरस्तु ॥२३॥ मथ्नातु कुन्थुः शिवपान्थपापान्यरोऽस्तु विघ्नौघविघातनिघ्नः । श्रीमल्लिमुल्लुण्ठितमोहमीडे श्रीसुव्रतो निर्वृतयेऽस्तु देवः ॥२४॥ न मे नमे ! 5स्तु त्वदुपास्त्यपास्तिः श्रीनेमिने मेऽस्तु नमो जिनाय । पार्श्वोऽघपाशौघशमेऽस्तु पर्शुः श्रीवर्द्धमानोऽस्तु महोदयाय ॥२५॥ अष्टापदस्य प्रभवो जिनेन्द्राः अष्टाऽऽपदः कर्मनिभेन भित्त्वा । जनस्य नश्यद्वृजिनस्य सन्तु महोदयस्य प्रभुताद्भुताय ॥२६॥ [ उपजातिवृत्ताष्टकम् ] तीर्थेशानिति संस्तुत्य सायं देवगृहाद् बहिः । दिशीशान्यामशोकद्रोरधः पट्टे शिलामये ॥२७॥ समित्राय समेताय नन्तुं वैश्रवणाय सः । तपः कृशान् मुनीन् बाढं वर्णयामास गौतमः ॥२८॥ टि. 1. 'मह' धातोर्विध्यर्थरूपः प्र. पु. बहु । 2. शिवतातिः - शिवङ्करः अभिधानचिन्ता - ४८९ । 3. ईड्-स्तुत्यर्थकधातोः वर्त्त० प्र. पु. एक० । 4. अघं (न०) पापं । 5 10 15 20 25
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy