________________
[कर्णिकासमन्विता उपदेशमाला । गाथा-४५-४७]
१४५ साऽप्युवाच ततः पापाः ! किमेद्विहितं ह हा । आक्रान्तः पावकः पद्भ्यां ताडितः शिरसा गिरिः ॥५७॥ तातदत्ताऽपि येनाहं तदा त्यक्ता महात्मना । ऋषिः स एष देवानां वन्द्यो घोरतपोभरः ॥५८॥ क्षमी क्रुध्यति नैवाऽयं क्रुद्धः केनैष सह्यते । यातैनं शरणं भक्त्या यद्यर्थो जीवितेन वः ॥५९॥ भक्त्या तमृषिमानम्य रुद्रदेवः समं द्विजैः । प्राञ्जलिः क्षमयामास क्षमयाऽऽध्यासितं सदा ॥६०॥ प्रत्यलाभि च स प्रीतैः पटवो बटवोऽभवन् । प्रपञ्चितानि पञ्चापि दिव्यानि च तदामरैः ॥६१॥ पप्रच्छ रुद्रदेवोऽथ ब्रह्मर्षे ! वञ्चिता वयम् । सम्यग् ब्रह्मविदो यूयं ब्राह्मण्यं नास्ति नः क्वचित् ॥६२॥ को यज्ञः किञ्च वः स्नानं सामग्री कीदृशी तयोः । इदं जीप्सामि युष्मत्त इत्युक्ते मुनिरब्रवीत् ॥६३॥ जीवो वेदी तपो ज्योतिर्योगाः शुगरणिर्वपुः । कर्माणि समिधो होमः शान्त्यै संयमसाधनः ॥६४॥ हृदः क्षान्त्यादिभिद्धर्मो ब्रह्म तीर्थमनाविलम् । मलो रांगादिकः स्नानं लेश्याशुद्धिरिहात्मनः ॥६५।। होमेनानेन ये शान्ताः स्नानेनानेन निर्मलाः । भवन्ति योग्यास्ते सिद्धिवधूसम्बन्धसम्पदाम् ॥६६॥
10 इति हरिकेशबलर्षिकथानकम् ॥ कुलस्याऽप्राधान्यख्यापनार्थमेव एकैकस्य जीवस्य नटदृष्टान्तेन अन्यान्यजन्मसु विपरिवर्त्तमानमुच्चावचत्वं गाथात्रयेणाह
देवो नेरइउ त्ति य, कीडपयंगु त्ति माणुसो एसो । रूवस्सी य विरूवो, सुहभागी दुक्खभागी य ॥४५॥ राउ त्ति य दमगु त्ति य, एस सपागु त्ति एस वेयविऊ । सामी दासो पुज्जो, खलो त्ति अधणो धणवइ त्ति ॥४६॥ न वि इत्थ को वि नियमो, सकम्मविणिविट्ठसरिसकयचिट्ठो ।
अन्नुन्नरूववेसो, नडु व्व परियत्तए जीवो ॥४७॥ देवो वैमानिकादि रयिको रत्नप्रभादिपृथ्वीभवः इतिः सर्वत्र उपदर्शने, चः समुच्चये, तथा कीट: 20 कृमिकीटकादिः, पतङ्गः शलभशकुन्तादिः, सर्वतिर्यगुपलक्षणं चैतत् । तेन एकेन्द्रियवर्जाः सर्वाऽऽस्तिकप्रावादुकानाम् अविवादसिद्धा द्वित्रिचतुःपञ्चेन्द्रियास्तिर्यञ्चोऽपि गृह्यन्ते । मानुषो वा मनुष्यश्च, एष इति, अयं जीवः परावर्त्तते इति सर्वत्र योज्यम् । सामान्यमुक्त्वा विशेषानाह-रूपं विशिष्टकमनीयाकारः स एव स्वं धनं विद्यते यस्य स रूपस्वी रूपवान्, विरूपो विगतः शोभाकारः, सुखभजनशीलः सुखभागी सातसेवी एवं दुःखभागी चैवेति । तथा राजा इति च विशिष्टैश्वर्यसम्पन्नो नृपादिभ्रमक इति च निःस्व: कर्परभोज्यादिः । 25 एष इति विरुद्धार्थव्यपदेशवचनस्तेन अयमेव जीव: श्वपाकश्चाण्डाल इति एष एव च वेदानां सामादीनाम्
१. सितः सदा- KH, सितं तदा - B, C, L । २. भिर्द्धर्मो - P, A, B, KH, H, D, K | ३. रागादयः - P | ४. ज्ञेयाशुद्धि....KH | ५. सिद्धाः - P,CI
टि. 1. क्षान्त्यादय एव भेदा यस्य स क्षान्त्यादिभिद् ।