SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १४४ [कर्णिकासमन्विता उपदेशमाला । गाथा-४४] तन्मेने नृपतिः पुत्री जीवत्वेवमपीत्यसौ । प्रैषीच्च सायमुद्वाहसामग्या तां स्वयंवराम् ॥३१॥ निपत्य पादयोः सापि प्रणिपत्य तपोनिधिम् । व्यजिज्ञपत्प्रभो ! पाणिं गृहाणाऽनुगृहाण माम् ॥३२॥ मुनिरूचे वयं सिद्धिवधूसम्बन्धकाङ्क्षिणः । तदसूयाभयात् नान्यवधूगन्धं सहामहे ॥३३॥ रूपं मुनेः पिधायाऽथ विधायाऽस्याऽऽकृति स्वयम् । विडम्बनचिकीश्चक्रे तदुद्वाहं स गुह्यकः ॥३४॥ विडम्ब्य विविधं रात्रौ वटवासी चलन्मनाः । स्वच्छन्दं गच्छ मुक्ताऽसीत्यूचे राजसुतां स ताम् ॥३५॥ प्रातर्मन्दाक्षमन्दाक्षी प्राप्ता पितृपदान्तिकम् । सेयं कस्योचितेत्येवं नृपः स्मृतिविदो जगौ ॥३६॥ ऊचुस्ते ऋषिपत्न्येषा तेन त्यक्ता च साम्प्रतम् । दातुमर्हाथ विप्रस्य विभ्रश्यत्कलुषात्मनः ॥३७॥ नृदेवो रुद्रदेवाय तदैवात्मपुरोधसे । भद्रां ददौ यदौचित्यं नातिक्रामन्ति तद्विधाः ॥३८॥ रुद्रदेवोऽन्यदा यज्ञं यजमानः स दीक्षितः । धर्मपत्न्या तया साकं नाकं मेने करस्थितम् ॥३९॥ 10 तस्यैव यज्ञवाटे च मासक्षपणपारणे । भिक्षार्थं यक्षसेव्योऽगात् बलः प्रौढतपोबलः ॥४०॥ तमालोक्य द्विजन्मानो जातिमानोन्मदास्तदा । ऊचुश्चट्टाश्च भोः कस्त्वं यज्ञवाटे प्रविष्टवान् ॥४१॥ यक्षो मुनिमथाऽऽविष्टः सावष्टम्भमुवाच तान् । साधुर्माधुकरी भिक्षामाप्तुं प्राप्तोऽस्मि वो गृहान् ॥४२॥ एतज्जातिमतां वेदविदां हेतोरुपस्कृतम् । शूद्राय तुभ्यं दातव्यं नेत्यूचुर्बटवः स्फुटम् ॥४३॥ अहं हिंसानृतस्तेयपरिग्रहनिवृत्तधीः । ब्रह्मचारीसमस्तस्मान्मम धर्माय दीयताम् ॥४४॥ 15 इत्युक्ते तेन तेऽवोचन् प्राक्देयं पितृवह्निषु । ब्रह्मणे च ततोऽन्यस्मिन् वृथा तद्दत्तमन्यथा ॥४५॥ मुनिराह न युष्माकं हिंसाद्याश्रवसेविनाम् । अब्रह्मचारिणां सूत्रकण्ठानां ब्राह्मणस्थितिः ॥४६॥ अग्नौ हुतं भवेद्भस्म न भस्मापि द्विजे हुतम् । न्यायेनानेन वः सर्वं स्याद्भस्मनिहुतं हुतम् ॥४७॥ जन्मना नान्तरं किञ्चिद् ब्राह्मणस्यान्त्यजस्य च । कर्मणा ब्राह्मणत्वं चेज्जितं तर्हि तपोधनैः ॥४८॥ कर्मभिर्दिवि सम्पत्तिः कर्मभिर्नरके विपत् । जात्याद्याः क्वोपयुज्यन्ते सद्गतौ ते हि पङ्गवः ॥४९॥ 20 सत्कर्मनिरतः शूद्रस्त्रैलोक्यस्यति पूज्यताम् । असत्कर्मा द्विजन्मापि निन्द्यानामपि निन्द्यताम् ॥५०॥ मृतेषु तर्पणं श्राद्धं यन्मूढेरुपकल्प्यते । उच्छिद्य भस्मतां नीते तत्तरौ सेचनोपमम् ॥५१॥ भस्मीभूतस्य भूतस्य तृप्तिः श्राद्धाद्यथा भवेत् । कलत्रात् पुत्रजन्माऽपि तद्वदेव न तस्य किम् ॥५२॥ तदेवं सर्वमप्येतत् द्विजानां तुषखण्डनम् । आकाशचर्वणं पाथोमथनं चानुगच्छति ॥५३॥ तथ्यं न वेत्थ ब्राह्मण्यं यज्ञं स्नानं च बालिशा: । धिग् वो मूर्खान् मुधा वेदभारोद्वहनरासभान् ॥५४|| 25 तं निशम्याथ साक्रोशमुद्गीर्णलगुडादयः । तं हन्तुं हन्त धावन्तो गुह्यकेन हता द्विजाः ॥५५॥ वमन्तः शोणितं वनिश्चेष्टाः पतिताः क्षितौ । चट्टाश्चक्रुस्तदाक्रन्दं भद्राप्येत्य ददर्श तान् ॥५६॥ १. महथ-C । २. षात्मना- P। ३. यज्ञदेवो.... KH | ४. स्मिन्नवृथादत्तमन्यथा- P। स्मिन्वृथातेदत्तमन्यथा- KH | टि. 1. विडम्बनं कर्तुमिच्छति इति क्विप् । 2. मन्दाक्षं-लज्जा, तेन मन्दं अक्षि यस्याः सा । 3. ब्राह्मणाः तान् । 4. अग्निहोतृभिः ब्राह्मणैः पूज्यमानाः पितॄणां वह्नयः, तेषु ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy