________________
१४२
[कर्णिकासमन्विता उपदेशमाला । गाथा-४३-४४] शोचन्तीमिति तां तत्र शासनस्याधिदेवता । निन्ये श्रीसुव्रतस्यान्ते साऽपि तत्राऽऽप संयमम् ॥४५॥ स्कन्दकोऽपि समासाद्य ज्वालाजिह्वकुमारताम् । प्रयुक्तावधिरभ्येत्य विरोधं क्रोधनः स्मरन् ॥४६॥ यन्त्रपीडानिदानोत्थज्वलज्ज्वलनलीलया । संराष्ट्रं दण्डकि दग्ध्वा दण्डकारण्यमातनोत् ॥४७॥
इति स्कन्दकाचार्यशिष्यकथानकम् ॥ एवमेतदशेषसाधूनामपि निर्विशेषमनुष्ठानमुचितमुपदिशति
जिणवयणसुइसकण्णा, अवगयसंसारघोरपेयाला ।
बालाण खमंति जई, जइ त्ति किं इत्थ अच्छेरं ॥४३॥ जिनवचनस्य कषायविपाकोपदर्शिनो वीतरागभाषितस्य श्रुत्या श्रवणेन सकर्णाः सार्थक श्रवणेन्द्रियाः तथा अवगतः परिज्ञातः संसारस्य भवप्रबन्धस्य घोरो रौद्रः पेयाल इति देशीभाषया परिणामोऽसार10 विरसपर्यवसानतापर्यालोचनरूपो यैस्ते तथाविधा बालानां विवेकविकलप्राणिनां दुश्चेष्टितमिति गम्यम्, क्षमन्ते
तितिक्षन्ते यतयः साधवो यदि इत्यभ्युपगमे, इत्येवं स्कन्दकाचार्यशिष्यवत् किम् अत्रास्मिन्नर्थे आश्चर्यं ? न किञ्चिच्चित्रं युक्तमेवैतदित्यर्थः ॥४३॥
अत्र च उग्रादिविशिष्टकुलोत्पन्ना एवैवंविधदुरनुचरतपश्चरणकारिणः स्युर्नेतरे इति कस्यचिदभिसन्धिः स्यात्, तं प्रत्युपदिशति
न कुलं एत्थ पहाणं, हरिएसबलस्स किं कुलं आसि ? ।
आकंपिया तवेणं, सुरा वि जं पज्जुवासंति ॥४४॥ न कुलं पूज्यगोत्रादिकम्, अत्र धर्मविचारे प्रक्रान्ते, प्रधानं श्रेष्ठम् । अत्र दृष्टान्तेन युक्तिमाहहरिकेशबलस्य मातङ्गजातीयस्य यतेर्बलनाम्नः, किं कुलमासीत्, अस्पृश्यत्वान्न किञ्चिदित्यर्थः । यस्य किं
सम्पन्नमित्याह-आकम्पिता हृतहृदयाः कृताः तपसाऽष्टमादिना विकृष्टेन, सुरा अपि आसतां मनुष्या देवा 20 अपि यं बलाभिधानं मातङ्गर्षि पर्युपासते कृताञ्जलयः सेवमाना निर्देशवर्तिनो भवन्तीति गाथार्थः ॥४४॥ अथ भावार्थाय कथा । तथाहि
___ [हरिकेशबलर्षिकथानकम् ॥] मथुरायां पुरा राजा शङ्खो राज्यं विहाय सः । निविण्णः कामभोगेभ्यो गुरोः पार्श्वेऽग्रहीद् व्रतम् ॥१॥
गीतार्थः स क्रमात् प्राप्तो भिक्षार्थं हस्तिनापुरे । पन्थानं विप्रमप्राक्षीत् सोमदेवं पुरोहितम् ॥२॥ 25 तेन द्विष्टेन निर्दिष्टः पन्था हौताशनोऽस्य यः । मुनीश्वरः स तेनाऽगादलध्येनाऽन्यदेहिनाम् ॥३॥
अथेर्यासमितेर्मार्गं तपोमहिमतो हिमम् । अतिक्रम्य मुनौ याते सोमदेवो व्यचिन्तयत् ॥४॥ 'क्षमा सर्वस्वमेतन्मे नान्यस्ये'तीवसन्धया । चारदिव्यमिवाध्वानं साधुः शुद्धोऽत्यगादहो ! ॥५॥
15
१. स राष्ट्रं दंडकेर्दग्ध्वा - D,C, K दंडिकेर्दग्ध्वा - KH | २. संज्ञया - C। टि. 1. अग्निकुमारदेवत्वम् । 2. हुताशनोऽग्निः यस्मिन् मार्गे इति हौताशनः पन्था ।