SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ [ कर्णिकासमन्विता उपदेशमाला । गाथा - ३८ ] श्रेष्ठी च पञ्च पुत्राश्च तां कन्यामेव तद्गताम् । इन्द्रियाणि च चित्तं च जीवितव्यमिवाऽन्वगुः ॥२९॥ प्रत्यासीदत्यथ धने दुर्विदग्धः स दग्धधीः । मा भून्ममाऽसौ माऽस्येति सुंसुमायाः शिरोऽलुनात् ॥३०॥ दुरात्माकृष्टखड्गोऽयं स्राक् सर्पन् नरकाध्वगः । हस्ते सशम्बलग्रन्थिरिव तन्मौलिना बभौ ॥३१॥ करस्थं रागतः पश्यन् सुंसुमाया मुहुर्मुखम् । सोऽथ वेगाद्दिशं याम्यामविज्ञातश्रमोऽगमत् ॥३२॥ पुत्रैः सह रुदन् पुत्र्याः कबन्धसविधे धनः । अनग्निनि वने बाष्पैर्जलाग्निमिव दत्तवान् ॥३३॥ मध्यंदिनदिनाधीशकराऽऽलिविकरालितः । स्वं वीक्ष्याऽथ गतं कीलकवले ववले धनः ॥३४॥ क्षुत्तृष्णा-श्रम-शोकाऽर्कतापैः पञ्चभिरुच्चकैः । अयं पेपात पञ्चत्वगतंमन्यो महाटवीम् ॥३५॥ वित्तनाश-सुतामृत्युतादृशव्यसनातुरः । धनो दुःखनिधि निन्दन् विधिमाप गृहं चिरात् ॥३६॥ अप्रेमवैरो वैराग्यात्ततः श्रीवीरसन्निधौ । व्रतं धृत्वा तपस्तप्त्वा पूर्णायुर्धां ययौ धनः ||३७|| चैलातेयोऽपि तेनाऽनुतप्तः किञ्चित्स्वकर्मणा । पथि गच्छन् मुनिं कञ्चित् कायोत्सर्गस्थमैक्षत ॥३८॥ चौरस्तमूचे संक्षेपाद्धर्ममाख्याहि मे मुने ! । अथवाऽहं तवाप्येवं छेत्स्याम्येवाऽसिना शिरः ॥ ३९ ॥ तं दुष्कर्मरजः पात्रं क्षेत्रं चारित्रकर्षुकः । प्रबोधिबीजवापाय योग्यं मत्वा जगौ मुनिः ||४०|| सदाप्युपशमः कार्यो विवेकः संवरोऽपि च । त्रयोऽमी चित्तवाक्कायकृतपातकघातकाः ॥४१॥ इत्युक्त्वाऽस्मिन् मुनौ याते तदाऽऽदिष्टानि मन्त्रवत् । पदानि ध्यायतस्तस्याऽर्थोल्लेखोऽभवदीदृशः ॥४२॥ कारणेऽपि क्रुधादीनामक्रियोपशमो मतः । हेयोपादेययोर्ज्ञानं विवेक इति विश्रुतः ॥४३॥ मुहुरुत्प्लवमानानां काममिन्द्रियचेतसाम् । यत्संवरणनिर्माणं बोद्धव्यः संवरश्च सः ॥४४॥ तदेतदपरिज्ञानात् क्रोधादिभिरभिद्रुतः । आनीतो नरकासन्नामियतीं भूमिकामहम् ॥४५॥ तदिदानीमुपशमप्रमुखैरौषधैरिव । चिकित्साम्यात्मनो रोगानिव 'शैषादिमानिमान् ॥४६॥ इत्थं पदार्थमत्यर्थभावनो भावयन्नयम् । रुद्धाखिलेन्द्रियो जज्ञे मनोमात्रैकचेतनः ॥४७॥ कुशीमुख्योऽथ गन्धेनाऽसृजः प्राप्ताः पुरेऽसृजन् । पदप्रवेशतो दस्युवदस्यार्त्ति पिपीलिकाः ॥४८॥ अश्रान्तं कीटिकाकोटिछिद्रितं तद्वपुर्बभौ । चालनीव महाकर्मतुषत्यागार्थमात्मनः ॥४९॥ टङ्कास्यैः कीटिकाकूटैः कीर्यमाणोपि निश्चलः । दिव्यं सार्द्धाहयुग्मेन पदं स्तम्भ इवाऽऽप सः ॥५०॥ इति चिलातीपुत्रेकथानकम् ॥ १३७ - १. कालंकेवले - P । २. प्रापत - C । ३. दुःखनिधिर्नि B, C, K। ४. रागादि - KH, C । ५. त्राख्यान... C । टि. 1. सविध ( त्रि० ) - समीपे। 2. रोष: आदिमः येषां ते रोषादिमाः, तान् । 3. कुशी- अयोमयः तीक्ष्णसाधनविशेषः तस्य इव मुखं यस्याः सा कुशीमुखी, ताः । 4. नगरे पक्षे शरीरे । 5 10 15 20
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy