________________
10
१३६
[कर्णिकासमन्विता उपदेशमाला । गाथा-३८] सोऽथ शासनदेव्येदमुक्तश्चारित्रमस्ति ते । ज्ञानश्रद्धानवानेधि किमक्ष्णा तरणिं विना ॥४॥ तदादि च विमुच्यैकमलं मलपरीषहम् । चारित्रं निरतीचारमपालयदयं द्विजः ॥५॥ संसर्गादपि कस्तस्य न भेजे वीतरागताम् । बीजपूररसस्येव सङ्गात् कौसुम्भमंशुकम् ॥६॥ वाक्यैर्विशुद्धैरप्यस्य न तु रागं प्रियाऽमुचत् । आरक्ता कम्बली धाराभृतो धाराभरिव ॥७॥ सा तस्य वश्यतां कर्तुं पारणे कार्मणं ददौ । दहत्यरक्ता रक्तापि वह्निकीलेव कामिनी ॥८॥ ग्रीष्मेणेव लताकुञ्जः कार्मणेन क्रमेण सः । क्लिश्यमानतनुस्तेन प्रपेदे त्रिदिवालयम् ॥९॥ तद्दुःखेन व्रतं प्राप्य साप्यथ त्रिदिवं ययौ । पतिव्यसनजं पापं किन्तु नाऽऽलोचितं तया ॥१०॥ च्युत्वाऽथ यज्ञदेवस्य जीवो राजगृहे पुरे । चिलात्या धनसार्थेशदासिकायाः सुतोऽभवत् ॥११॥ च्युत्वा च यज्ञदेवस्त्रीजीवः पञ्चसुताननु । धनप्रियाया भद्रायाः सुताऽभूत् सुंसुमाह्वया ॥१२॥ धनेन सुंसुमाख्याया दुहितुर्विहितः स तु । चिलातीतनयस्तस्या बाललालनकर्मणि ॥१३॥ तमन्यायकरं लोके धनो भूमिपतेर्भयात् । दण्ड्यो भृत्यापराधेषु स्वामीति निरकासयत् ॥१४॥ चिलातीसूनुरगमत्ततः सिंहगुहाभिधाम् । भिल्लपल्लीमसौ मल्लीमालामिव मधुव्रतः ॥१५॥ मृते चौरपतौ चौरपतिश्चौरैरयं कृतः । पातकी स शिर:कम्पं स्तूयमानगुणो मुदा ॥१६॥ विषमास्त्रमहावीरविहारभरहारिणि । स्थितः पल्लिवने सोऽथ यौवने सुंसुमा पुनः ॥१७॥ स्वानूचेऽसौ धनाख्योऽस्ति श्रेष्ठी राजगृहे पुरे । तद्गृहेऽस्त्यद्भुता लक्ष्मीः सुंसुमा च कुमारिका ॥१८॥ तद्धनं भवतां भूरि ममैका सुंसुमा पुनः । इति व्यवस्थया तेऽमी जग्मुर्निशि धनौकसि ॥१९॥ पञ्चभिः सूनुभिः साकं गेहे गेही तदाकुले । तस्थौ निलीय मोहार्ते देहे देहीन्द्रियैरिव ॥२०॥ आत्तवित्तः समं चौरैः समादायाऽथ सुंसुमाम् । भयद्रुतमनःस्पर्धी चैलातेयः पेलायत ॥२१॥ पुरीरक्षानथाहूय दूयमानमना धनः । ऊचे धनानि वः पुत्री मम यामोऽनु तस्करान् ॥२२॥ इत्थं व्यवस्थया श्रेष्ठी साऽऽयुधैः सह सूनुभिः । पुररक्षान् पुरस्कृत्य सत्वरान् सत्वरोऽचलत् ॥२३॥ सुप्तमत्राऽत्र भुक्तं तैरिति पान्थजनोक्तिभिः । चौरान् हस्तगतानेव मेनिरेऽन्वेषिणो नराः ॥२४॥ दृष्ट्वाऽथ तान् हत हत लात लातेतिभाषिणः । हर्षानुविद्धयाऽधावंस्ते रक्षापुरुषा रुषा ॥२५॥ त्यक्त्वा लोत्राणि धावद्भ्यः श्वभ्योऽन्नानीव तस्कराः । महाटवीं प्रविश्याऽमी कामं जग्मुरितस्ततः ॥२६॥
तत्त्यक्तलोप्नाण्यादाय व्यावृत्तं पुररक्षकैः । न कस्यापि कृतार्थस्य परार्थे रमते मतिः ॥२७॥ 25 स्कन्ध एव वहन् कन्यां चैलातेयस्तु सत्वरः । प्रविवेश महारण्यं स्मृतविन्ध्य इव द्विपः ॥२८॥
१. कुलैः । । २. पलायितः - A, पलायत: DI
टि. 1 विषमाणि अस्त्राणि यस्य स विषमास्त्र, स चासौ महावीरश्च इति -पल्लिवने' अन्वयपक्षे विग्रह: कार्यः । विषमास्त्र कामदेवः, स चासौ महावीरश्च इति 'यौवने' अन्वयपक्षे विग्रहः कार्यः ।
15