________________
१३३
5
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-३३]
सा तु पूर्वहता योषित् कुत्रचित् सन्निवेशने । कस्याऽपि रोरविप्रस्य पुत्रत्वेनोदपद्यत ॥९१॥ जाते पञ्चाब्दिके चास्मिन् तिर्यग्योनिपरिभ्रमी । स्वर्णकारस्तु तस्यैव द्विजस्याऽजनि पुत्रिका ॥१२॥ बालः पितृभ्यां बालायाः स तस्याः पालकः कृतः । सा तु बाला शठत्वेन रुरोदैव सदैव हि ॥९३॥ उदरं स्पृशतस्तस्यास्तस्य लालयतोऽन्यदा । गुह्ये हस्तोऽलगत् त्यक्तरुदिता मुदिता च सा ॥९४॥ रुदितस्य प्रतीकारं दारकः स विमृश्य तम् । तस्या रुदत्यास्तन्वानः पितृभ्यां वीक्षितोऽन्यदा ॥१५॥ पुरोऽप्येष दुराचारो दारको भवतीति तौ । निरकासयतामेतं कुट्टयित्वा निकेतनात् ॥९६॥ अरण्येषु भ्रमन्नेष दारकश्चौर्यकारकैः । तैः साकं सङ्गतः पञ्चशतीपूरणतां गतः ॥९७॥ सा तु जातैव कुलटा तत्स्वसा शैशवादपि । कदाचिदगमत् ग्राममेकमेकत्र न स्थिरा ॥९८॥ ग्रामोऽलुण्टि तदा चौरैः स तैः पञ्चशतीमितैः । अधारि दारिका सा तु भार्या सर्वैरकारि च ॥९९।। बहूनां सेवयाऽस्माकमियमेका वराकिका । म्रियतामिति तैश्चौरैरन्याऽऽनिन्येऽङ्गनाऽन्यदा ॥१०॥ गतेषु तेषु चौर्याय पूर्वभार्यातिकोपिनी । वञ्चयित्वाऽगाधरूपे कूपे चिक्षेप तामृजुम् ॥१०१॥ आगता रागतश्चौरास्तेऽपृच्छन् क्व नु सेति ताम् । सा जगौ किमु जानामि यामिकी तत्कृतेऽस्मि किम् ॥१०२॥ ते दध्युः खलु मुग्धा सा हता हतकयाऽनया । द्विजोऽपि व्यमृशत् किं मे स्वसेयमिति दुर्मतिः ॥१०३॥ इहाऽऽगतोऽस्ति सर्वज्ञो विज्ञायेति जनादयम् । आगत्य मनसाऽपृच्छत् संशयं स्वसृलज्जया ॥१०॥ उक्तोऽस्माभिगिरा पृच्छेत्यपृच्छद् गुप्तवागसौ । या सा सा सेत्यथ ददेऽस्माभिरुत्तरमप्यदः ॥१०५॥ एवं च वञ्चनाचञ्चत्पञ्चत्वादिविडम्बनैः । रागद्वेषादयो लोकं लोडयन्ति भवे भवे ॥१०६॥ इत्याकर्ण्य स संविग्नश्चौरोऽवाप्य विभोतम् । पल्लीं गत्वा प्रबोध्याऽऽशु चौरान् प्राव्राजयन्निजान् ॥१०७।। उत्थाय नाथमानम्य जगावथ मृगावती । प्रव्रजिष्याम्यहं चण्डप्रद्योतानुज्ञया प्रभो ! ॥१०८॥ साऽथो जगाद प्रद्योतमनुजानासि मां यदि । तत्प्रव्रजामि संविग्ना त्वदधीनः सुतोऽधुना ॥१०९॥ प्रभुप्रभावप्रभ्रष्टवरोऽनुज्ञाप्य तां ततः । प्रद्योतभूपः कौशाम्ब्यां व्यधादुदयनं नृपम् ॥११०॥ प्रद्योतस्त्रीभिरङ्गारवत्यादिभिरथाऽष्टभिः । सहाऽग्रहीद् व्रतं स्वामिसमीपेऽथ मृगावती ॥१११॥ अनुशिष्याऽथ नाथेन मृगावत्यादयोऽपिताः । चन्दनायास्ततो जजुः सामाचारी क्रमादिमाः ॥११२॥
इति 'या सा सा सा' कथानकम् ॥ अथ पल्लीपतिकथाप्रस्तावप्राप्तम् अपराधक्षामणामुपदेष्टुं मृगावतीमेव दृष्टान्तं करोति । तत्र पूर्वं कथैव कथ्यते
[मृगावतीकथानकम् ॥] विजहार महावीरस्ततो भवदवाकुलम् । तर्पयन् सुकृताख्यानसुधाभिर्वसुधातलम् ॥१॥
15
20
25
१. साधु - P | २. पुनः P | ३. ताडयन्ति - C। ४. नुज्ञाय - C, A, KH I