SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १२८ [कर्णिकासमन्विता उपदेशमाला । गाथा-३२] कीलालकुल्यासञ्जातजागरोऽथ गुरुः पुरः । भूपालमौलिमालूनमैक्षत क्षुल्लकं न तु ॥३५॥ अचिन्तयच्च धिक् कश्चिदहितोऽस्य महौजसः । मायया श्रमणीभूय जघानैनं जघन्यधीः ॥३६॥ धिग् धिग् रे पाप ! निष्पापो महीजानिरघानि किम् । धिग् धिग् मालिन्यमानिन्ये जिनप्रवचनस्य च ॥३७॥ एतावताऽपि कालेन मध्येधर्मरसं वसन् । न रे भिन्नोऽसि धिक् सिन्धुसम्बन्धीवाऽश्मगोलकः ॥३८॥ त्वया त्वदः कृतं साधु विमुक्ता कतिकाऽत्र यत् । जिनशासनमालिन्यमनयाऽपनयाम्यहम् ॥३९॥ छिन्देऽनया स्वमूर्धानं जानन्तु जनतास्ततः । हतौ राजा च सूरिश्च क्षुल्लकेन शठात्मना ॥४०॥ ध्यात्वेति चतुराहारपरीहारमना मुनिः । स्मृतपञ्चनमस्कारस्तच्चकार व्यपादि च ॥४१॥ तत्प्रातः प्रेक्ष्य किङ्कर्यः कुट्टयन्त्यः करैरुरः । पूत्कारतारं रुरुदुरुरुदुःखविसंस्थुलाः ॥४२॥ मिलितः सकलो राजलोकश्चैतदचिन्तयत् । क्रूरेण राजा सूरिश्च क्षुल्लकेन हतौ खलु ॥४३॥ 10 स कोऽप्यरिः परिव्रज्यामप्युपादाय मायया । मापं व्यापादयामास विश्वासवशमागतम् ॥४४॥ अस्मिन्नमङ्गले रोद्धं निषेद्धं वा कृतोद्यमः । क्रूरेण सूरिरप्येनां दम्भिना लम्भितो दशाम् ॥४५॥ निशीथे स कृतक्रूरकर्मा दूरमगात् खलु । तथाप्यन्वेष्यतां दिक्षु हयैर्वायुरयैरयम् ॥४६॥ अथ सर्वास्वधावन्त दिक्षु दूरं तुरङ्गिणः । प्रविष्टमिव पापाभ्रे नाऽपश्यन् क्वापि तं पुनः ॥४७॥ राज्ञः सूरेश्च संस्कारमथ पूत्कारविह्वलाः । प्रधानपुरुषाश्चक्रुः क्रन्दयन्तस्तरूनपि ॥४८॥ 15 स पापः क्ष्मापनिर्घाती गत्वाऽवन्तीपति ततः । उदायिवधमाचख्यौ हर्षमग्नो यथाकृतम् ॥४९॥ अथैनमूचे धिक् कुर्वन् उर्वरापतिरप्ययम् । रे रे त्वमधमश्रेणिवेणिरत्नायसे भृशम् ॥५०॥ श्रुत्वापि द्वादशाब्दानि व्रतलीनो जिनागमम् । न यः शमे परिणतो धर्मस्थं योऽवधीन्नृपम् ॥५१॥ स मेऽधमः कथं भावी हितस्त्वं भुवनाहितः । अद्रष्टव्यमुखः क्षिप्रं पापा !ऽपसर मत्पुरात् ॥५२॥ तेनापीति स भूपेन पापो निर्वासितः पुरात् । न स्वः पितापि मातापि क्वापि पापात्मनां भवेत् ॥५३॥ 20 स भव्यानां शिरःशूलमभव्यानां शिरोमणिः । तदाधुदायिघातीति प्रख्यातः क्ष्मातलेऽखिले ॥५४॥ इति उदायिनृपमारककथानकम् ॥ अथ ब्रह्मदत्तवदेवान्येऽपि ये न बुध्यन्ते, तेषामधोगतिरित्याह गयकन्नचंचलाए, अपरिचत्ताए रायलच्छीए । जीवा सकम्मकलमल-भरियभरा तो पडंति अहे ॥३२॥ गजकर्णचञ्चलया करिकर्णतालतरलयाऽपरित्यक्तया राजलक्ष्या जीवा मन्दसत्त्वप्राणिनः स्वकर्मैव 25 १. ०भारं - L.K. । २. यथागमं P । ३. शिरःशूरम - B, AI टि. 1. कीलालः-रुधिरः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy