________________
कणिकासमन्विता उपदेशमाला । गाथा - ३१]
स नश्यन् सुकुमालाङ्गो विपद्यस्यां व्यपद्यत । कियज्जीवति राजीवमाकृष्टं 'जीवनीयतः ॥१०॥ एकाकी मत्सराकीर्णः शोकसङ्कीर्णमानसः । तदङ्गजो भुवि भ्राम्यन् ययावुज्जयनीं पुरीम् ॥११॥ उदायिनित्यविद्वेषसज्जमुज्जयनीपतिम् । असेवत रसेनाऽसौ सेनासौष्ठवनिष्ठुरम् ॥१२॥ उदायिमत्सरोत्सङ्गरङ्गन्मनसमेकदा । राज्यभ्रष्टः कुमारोऽयमैवन्तीपतिमब्रवीत् ॥१३॥ मम राज्याय साहाय्यं प्रतनोषि पुरा यदि । तदुदायिनमुर्वीशमवश्यं साधयाम्यहम् ॥१४॥ तथेति प्रतिपेदाने राजन्यस्मिन् स राजसूः । पत्तनं पाटलीपुत्रं पापधीरापतत्ततः ॥१५॥ छिद्राण्यन्वेषयन्नेष सवितुः परितापतः । पन्नगश्चन्दनस्येव सेवकोऽभूदुदायिनः ॥ १६ ॥ तद्ध्यानो निग्रहस्थानं पश्यन्नप्यस्य भूपतेः । नाऽऽसदत्प्रतिवादीव स महावादिनः क्वचित् ॥१७॥ जिनदर्शन भक्तात्मन्यस्मिन् राज्ञि ददर्श सः । सर्वतः सर्वदा येन यतीनेवाऽस्खलद्गतीन् ॥१८॥ भूभृन्निवेशनक्रोडप्रवेशनमनोरथी । स दीक्षामेकतः सूरेरेकतानरसोऽग्रहीत् ॥१९॥ व्रतं निरतिचारं स पालयामास मायया । एकचित्तोऽपठत् सूत्रं शुश्राव च गुरोर्वचः ॥२०॥ तादृग् धर्मोक्तिपीयूषपिबस्याऽपि हि तस्य हा । नाऽवलिष्ट बलिष्ठाघं चेतो नृपनिपातनात् ॥२१॥ व्रतेन मुक्तिदेनाऽपि वाञ्छन् पापं नृपव्ययात् । स चिन्तामणिमूल्येन काचगोलमिवैहत ॥२२॥ कृपाणधारातीव्रं स व्रतं यत्नेन पालयन् । अवर्त्तत नृपग्रीवाकर्त्तनाऽवसरोत्सुकः ॥२३॥ माययाऽप्यद्भुततपोलालनालालसात्मनि । अहो साधुरहो साधुरित्यस्मिन् दिद्युते यशः ||२४|| तस्य नालक्षि केनापि तन्मायागर्भितं व्रतम् । पवित्रं शाकिनीगर्भमिव मान्त्रिकमन्दिरम् ॥२५॥ आददौ पौषधं भूपः स तु पर्वणि पर्वणि । तदा तदन्तिके धर्मकथार्थं सूरयोऽवसन् ॥२६॥ कदाचिदचलन् पापौषधे पौषधपर्वणि । सूग्यो नृपहर्म्याय मायिको यैः स दीक्षितः ||२७|| नीत्वोपकरणं कोऽपि क्षुल्लकश्चलतु द्रुतम् । नृपधाम वयं याम इत्यूचुस्ते च सूरयः ॥२८॥ मायामयो मुनिः सोऽथ नाटयन् भक्तिनाटिकाम् । नीत्वोपकरणान्यूचे गुरून् पादोऽवधार्यताम् ॥२९॥ चिरप्रव्रजितस्यास्य कामं पर्यणमच्छमः । इति सार्द्धमनेनापि नृपागारमगाद् गुरुः ॥३०॥ धर्ममाख्याय सुष्वाप सूरिः क्ष्मापतिरप्यथ । खिन्नः स्वाध्यायतोऽशेत प्रतिलेखितभूतलः ॥३१॥ ध्यानरौद्रत्वविद्राणनिद्रो मायायतिस्ततः । कर्त्तिकां कङ्कलोहस्याऽऽचकर्ष चिरगोपिताम् ॥३२॥ चिरसंसेवितस्याद्य गृह्ने व्रततरोः फलम् । इति हृष्यन् स भूपालगलनालं तयाऽलुनात् ॥३३॥ अथाऽयं कायचिन्तायै मायां निर्माय मायिकः । निर्यातवान् यतित्वेन यामिकैरप्यभाषितः ॥३४॥
१. विपद्यत - P, A, KH । २. तानरतो B. । ३. पिहितस्पृहा... - KH । ४. पर्यणमृच्छम: P पर्यणन्मन: A, B, H I टि. 1. जीवनीयतः जलतः इत्यर्थः । 2. उज्जयन्याः नामान्तरम् । 3. पर्यणमत् शमः ।
१२७
5
10
15
20
25