SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ [ कर्णिकासमन्विता उपदेशमाला । गाथा - ३१] मिथस्त्रपानतं प्रातर्मुक्त्वा विप्रः कुटुम्बकम् । नगर्या निर्ययौ निन्दन् मेदिनीशममर्षणः ||३४६॥ स च क्वचिदजापालं कञ्चित् कर्क्करिकाकणैः । दूरादश्वत्थपत्राणि काणयन्तमलोकयत् ॥३४७॥ तद्वैरं साधयाम्यद्य स्वकुटुम्बविडम्बनम् । ध्यात्वेति विप्रः सत्कारैरजापालं पुरेऽनयत् ॥३४८॥ गजारूढः शितच्छत्रो वर्त्मन्यत्रोपयाति यः । अदृक् स कार्य इत्युक्त्वा स तं कुड्यान्तरे न्यधात् ॥३४९॥ 5 किमावाभ्यां स्फुटितहृद्वष्टेरस्येति भूपतेः । तत्क्षिप्तयुगपद्गोलयुगेन स्फुटिते दृशौ ॥३५०॥ 10 15 १२६ 25 अजापालोऽयमालोक्यमानः प्राप्तोऽङ्गरक्षकैः । हन्यमानो गलन्मानो निजगाद द्विजं द्विषम् ॥३५१॥ श्रुत्वेति चक्रिणा विप्रः सत्क्रुधाऽघाति सान्वयः । पुरोहितप्रभृतयोऽप्यथ सर्वेऽपि घातिताः ॥६५२॥ अब्रह्मण्यं ब्रह्मदत्तः पत्तनान्तर्व्यधत्त तत् । यं यं जज्ञौ द्विजं सन्तं तं तं ह्यन्तं निनाय सः ॥ ३५३॥ अथोचे भूधरोऽमात्यं नो मात्यन्तः क्रुधा मम । तद्विप्रदृग्भृतं स्थालं विशालं मुञ्च मत्पुरः ॥३५४॥ रौद्रध्यानाध्यवसितं तं मत्वा सचिवः सुधीः । श्लेष्मातकफलैः पात्रं पूरितं पुरतोऽमुचत् ॥३५५॥ नृपः पस्पर्श च स्थालमालपच्चेति हर्षुलः । स्त्रीरत्नपुष्पवत्यङ्गसङ्गमोऽप्यद्य मे तृणम् ||३५६ ॥ अतपांसि स्तुवे तानि यद्दत्तैर्विप्रलोचनैः । स्पृष्टैर्यथाऽद्य हर्षो मे न तथार्थैस्तपोर्जितैः ॥३५७॥ इदृगध्यवसायेन हृष्टः षोडशवत्सरीम् । मुहूर्त्तवदतीत्याऽऽप स क्ष्मापः सप्तमीं भुवम् ॥३५८॥ इति ब्रह्मदत्तकथानकम् ॥ उदायिनृपमारककथानकं त्विदम् [ उदायिनृपमारककथानकम् ॥ ] अस्ति वास्तवताऽऽनीतकवीन्द्रातिशयस्तुतिः । उदायीति नृपश्चम्पापतिः कोणिकभूपभूः ॥१॥ देशे नैमित्तिकोद्दिष्टे परितः पाटलातरोः । पाटलीपुत्रसंज्ञं स नूतनं पत्तनं व्यधात् ॥२॥ तस्मिन् सुरपुरस्पर्द्धा भाजि राजवरः पुरे । चारुशाश्वतचैत्याभं जिनागारमकारयत् ॥३॥ 20 निर्मलं निर्मलोद्दामपरलोकविशोधनम् । अपालयदयं राज्यमिह धर्ममिवार्हतम् ॥४॥ देवतार्हन्गुरुः साधुर्धर्मः सर्वज्ञभाषितः । इति तत्त्वत्रयं तस्य प्रोल्ललास सदा हृदि ॥५॥ चतुर्थादितपोभिः स्वं चतुष्पव्र्व्यां विशोधयन् । महामतिः स जग्राह पौषधौकसि पौषधम् ॥६॥ धैर्यधुर्यो धरां धर्माऽबाधया साधयन्नयम् । विद्विषः सेवकीचक्रे देवकीसूनुविक्रमः ॥७॥ सर्वेऽप्युर्वीभृतो दध्युस्तदाक्रान्तभुवस्तदा । उदायी जगदादायी यावत्तावन्न नंः सुखम् ॥८॥ अथाssस्यागते क्वापि कस्यापि पृथिवीपतेः । विक्रम्योदायिना राज्यमादायि प्राज्यतेजसा ॥ ९ ॥ १. मेदिनीशसमर्षणः...KH | टि. 1. मेदिनीशं अमर्षणः- राजानं सोढुं अशक्तः इत्यर्थः । 2. अश्वत्थः वृक्षविशेष:, 'पींपळो' इति भाषायाम् । 3. दृष्टिरहितः कार्यः इत्यर्थः । 4. हृद् एव दृष्टिः इति हृद्दृष्टिः स्फुटिता हृद्दृष्टिः यस्य स तस्य । 5. क्रुधा (स्त्री) कोप: । 6. देवकीसूनुः वासुदेवः तस्य विक्रम इव विक्रमो यस्य ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy