SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १२४ [कर्णिकासमन्विता उपदेशमाला । गाथा-३१] ऊरुसंदंशसम्पीड्यमानर्कण्ठगलबलम् । निर्मदं निर्ममे वीरो नागं नागमिवाथ तम् ॥२९५॥ सोऽथ श्लथीकृतोरुस्तं पुनस्तद्ग्रहभीवशम् । हेलया खेलयित्वेभं स्तम्भेऽनयदयत्नतः ॥२९६।। साधु साध्वित्यथो पौरैरुक्तो जय जयेति च । स एत्य ददृशे राज्ञा विस्मितेन स्मितेन च ॥२९७॥ चमत्कारी शिर:कम्पी तं वीक्ष्योचे जनं नृपः । क एष भो रविः शीतच्छविः पविधरोऽथवा ॥२९८॥ रत्नावतीपितृव्येण कथिताय यथात्मने । अथाऽस्मै पृथिवीजानिर्बह्वीरदित कन्यकाः ॥२९९।। एताभिः परिणीताभिर्भूभृत्कन्याभिरावृतः । रराज राजपुत्रोऽयं वाहिनीभिरिवार्णवः ॥३००॥ तमेकदाऽवदत्काऽपि जरती भ्रमिताञ्चला । इह वैश्रवणश्रेष्ठिसुताऽस्ति श्रीमती मता ॥३०१॥ सा त्वया नागतोऽमोचि तत् त्वय्येवानुरागिणी । पाणिग्रहेण तां कर्ष मज्जन्तीं विरहार्णवे ॥३०२॥ ___ अथायमुपयेमे तां कुमारस्तारमङ्गलः । सुबद्धिमन्त्रितनयां नन्दां वरधनुः पुनः ॥३०३॥ 10 अथ तौ प्रथितौ जातौ प्रथीयोभिर्गुणैरिह । अभियुक्तौ भयान्मुक्तौ गतौ वाराणसी पुरीम् ॥३०॥ ततः कटकवत्याख्यां कटकः काशिनायकः । ब्रह्मप्रियसुहृद् ब्रह्मदत्तायाऽदत्त नन्दिनीम् ॥३०५॥ चतुरङ्गां तुरङ्गाहिधूलिस्थूलितभूधराम् । ददौ तस्मै चमू चाऽयं स्वस्मै कः किं न यच्छति ॥३०६|| कणेरुदत्तश्चम्पेश: स धनुः सचिवश्च तम् । पुष्पचूलादयोऽपीयुरुदयेऽर्कमिवांशवः ॥३०७॥ दीर्घस्य दीर्घनिद्रायै दीर्घपान्थस्य पाप्मभिः । ब्रह्मसूनुर्वायुरिवाचलदस्खलितः क्वचित् ॥३०८॥ 15 दीर्घस्य दूतः कटकमथाऽऽगत्येदमूचिवान् । अस्मासु बालमित्रेषु कर्तुं नैतत्तवोचितम् ॥३०९।। कटकोऽप्याह यद् बालमित्रब्रह्मगृहं नयात् । पालयामास दीर्घस्तत्फलमद्यैव लप्स्यते ॥३१०॥ इत्येनं कटकः प्रेषीत्कटकैर्ब्रह्मजस्य तु । रुद्धं सदीर्घ काम्पिल्यं सार्क व्योम च रेणुभिः ॥३११॥ सर्वाभिसारप्रसरत्रसरेणूकृताहितः । दीर्घस्यात्मेव दीर्घोऽथ पुरान्निर्गन्तुमुद्यतः ॥३१२॥ प्रतोलीपथसङ्कीर्णं यद्यत्तस्याऽपतद्बलम् । तत्तन्नद्यौघवन्मग्नं ब्रह्मदत्तबलाम्बुधौ ॥३१३।। 20 स न दी? नदीर्घोरा विदधधुधि रौधिरीः । प्रतापदहनं कस्य शमयामासिवान् क्षणम् ॥३१४|| क्रोधादथ रुरोधाऽमुं ब्रह्मदत्तश्चमूद्रुहम् । दलयन्तं तरुततीर्महाद्विप इव द्विपम् ॥३१५॥ चिराऽन्तःसञ्चितक्रोधानलकीलावलीरिव । तौ क्षिपन्तौ महास्त्राणि गतौ प्राणितसंशयम् ॥३१६॥ दुर्जयारिजये नव्योत्पन्नचक्रच्छलात्तदा । ब्रह्मदत्तस्य हस्ताब्जमब्जबन्धुरिवागमत् ॥३१७॥ चक्रेण दीर्घ आहारो जातमात्रेण यः कृतः । आहरिष्यति तारुण्ये तत्किमित्यापि भीनूपैः ॥३१८॥ 25 चक्रिन् ! जयजयेत्युच्चैर्वादिनो बन्दिनो यथा । तदा ब्रह्मभुवो मूर्धि पुष्पवृष्टिं व्यधुः सुराः ॥३१९॥ १. कण्डं-D | २. राजेन्दुः-P, B, KH, HI टि. 1. पुरात्-नगरात् पक्षे शरीरात्। 2. रौधिरी: रूधिरस्य शोणितस्य इमाः, नद्यः, ताः। 3. जातमात्रेण चक्रेण यः दीर्घ राजा प्रभूतो वा आहारः कृतः।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy