SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ [ कर्णिकासमन्विता उपदेशमाला । गाथा-३१] ११५ दन्ता ऐरावणस्येव ब्रह्मणः सुहृदोऽभवन् । कणेरुदत्तः कुर्वीशः कटकः काशिभूपतिः ॥७३॥ कोशलाधिपतिर्दीर्घः पुष्पचूलोऽङ्गदेशराट् । पञ्चापि वर्षवारेणाऽवसन्नेकस्य पत्तने ॥७४॥ कदाप्येते जगज्जैत्राः सुकुमाराः सुगन्धयः । तस्थुः पञ्चापि काम्पील्ये कामहस्ते शरा इव ॥७५॥ वर्षद्वादशदेशीये ब्रह्मदत्ते शिरोरुजा । पश्चान्मुक्तचतुर्मित्रोऽप्यथ ब्रह्माऽऽप पञ्चताम् ॥७६॥ कृतायामौर्ध्वदेहिक्यां क्रियायामवनीशितुः । न्यधायि ब्रह्मदत्तोऽङ्के तत्सुहृद्भिः सदश्रुभिः ॥७॥ 5 वर्षक्रमागतैरीदृग् बाल: पाल्यः सुहृत्सुतः । अस्माभिरिति चक्रेऽथ निश्चयः कटकादिभिः ॥७८॥ इति संयुज्य संयोज्य ते दीर्घं बालपालने । यथास्थानं ययुर्दुःखघटकाः कटकादयः ॥७९॥ दीर्घस्त्वदीर्घदृग् ब्रह्मराज्यद्रव्याणि विद्रवन् । रेमे स्वरामामिव हा ! मलिनश्चलनीमपि ॥८॥ प्रथमोऽथ कृतज्ञानां द्वितीयं ब्रह्मणो मनः । राज्यश्रियस्तृतीया दृग् दध्यौ मन्त्री धनुस्ततः ॥८१॥ तैमित्रैर्दुविचारस्य मार्जारस्येव धिक् पयः । चण्डालस्येव गौस्त्रातुमस्य सर्वस्वमर्पितम् ॥८२॥ 10 हा हारितसुहृत्प्रेमा विलचितकुलक्रमः । उपेक्षितयशोधर्मः कथमेष विजृम्भते ॥८३॥ सकोशान्त:पुरे राज्ये लुब्धोऽयमधमो यदि । यौवनाभिमुखं देवं हन्ति हन्त ! हतास्ततः ॥८४॥ ध्यात्वेति ब्रह्मदत्तस्य यत्नार्थं सेवनाच्छलात् । धनुर्वरधनुसंज्ञं मन्त्री पुत्रं नियुक्तवान् ॥८५।। तेन तज्ज्ञापितः सर्वं ब्रह्मभूः सन्तमन्तरा । शनैः प्राकाशयत्कोपं बालो रविरिवातपम् ॥८६॥ पिक्या साकमसौ काकमायोज्यान्तःपुरेऽवदत् । एताविव मया वध्यौ वर्णसङ्करकारिणौ ॥८७॥ 15 अयं काकपिकीव्याजात् वधं नौ ख्यातवानिति । दीर्घेणोक्ते जगौ राज्ञी बालवाक्याद्विभेषि किम् ? ॥८८॥ सङ्गमय्यैकदा भद्रहस्तिन्या मृगहस्तिनम् । ऊचे पूर्ववदेवोच्चैर्बाल: कालोचितं वचः ॥८९॥ अब्रूत दीर्घः साकूतमस्य संश्रूयतां वचः । आचष्ट चुलनी किं स्यादस्य वाग्भिबिभेषि किम् ॥१०॥ हंस्या सह बकं बद्ध्वा कदाचिदयमूचिवान् । रमते सोऽयमनया नयाम्येतौ यमाऽऽश्रयम् ॥९१॥ दीर्घोऽवददये ! दीर्घमालोचय सुलोचने ! । वाणी शृणु शिशोरस्य वैरस्यरसगर्भिताम् ॥१२॥ 20 मृत्युदोऽसावुपचयैर्न यावद् यात्यसाध्यताम् । प्रकुप्यन् वर्द्धमानः स्राक् तावत्साध्येत रोगवत् ॥१३॥ अयं यमातिथिः कार्योऽहं वा निजपुरातिथिः । भुजङ्गिनि गृहे वस्तुमस्ति कोऽपि किमु क्षमः ? ॥९४॥ तयोचे प्राणवत्पुत्रं कथं कुर्वे यमातिथिम् । प्राणेभ्योप्यधिकं नाथ ! त्वां वा निजपुरातिथिम् ॥१५॥ सोऽभ्यधात् कति पुत्रास्ते नोत्पत्स्यन्ते मयि स्थिते । जीवत्यस्मिन्पुनर्मुग्धे ! न त्वं नाहं न नौ रतिः ॥९६॥ १. कणेरूदत्त: L. | २. चुलिनी B. | ३. ०नीपति: KH | ४. यमालयं-C टि. 1. सन्तम् - नित्यम् ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy