SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 ११४ [ कर्णिकासमन्विता उपदेशमाला । गाथा - ३१] तैर्भटैः कुट्यमानोऽथ मुनिस्तूर्णमपासरत् । मैषामनन्तसंसारहेतुतां गममित्ययम् ॥४९॥ सन्तापितोऽनुगच्छद्भिर्निर्गच्छन्नपि तैर्दृढम् । मुनिचुकोप शान्तोऽपि सूर्योपल इवातपैः ॥५०॥ तदा तदतिघातार्त्तं तपस्तेज इवान्तरम् । तेजोलेश्यामिषादस्य मुखात्तान् दग्धुमुद्गतम् ॥५१॥ क्षयाग्निदेश्यया तेजोलेश्यया तस्य खं ज्वलत् । वीक्ष्य चक्री च पौराश्च तत्प्रसादार्थमागमन् ॥५२॥ चित्रोऽप्यत्राययौ तस्य वचनैरथ रोचनैः । पौराणां करुणारवैश्चटुभिश्चक्रवर्त्तिनः ॥५३॥ स शान्तः कान्तदेहोऽभूत्पुनर्मुनिशिरोमणिः । दावानलाकुलः शैलो वारिभृद्वारिभिर्यथा ॥५४॥ युग्मम् ॥ नत्वा च क्षमयित्वा च क्षमाभुजि गते ततः । तावीयतुस्तदुद्यानं निदानं तपसां मुनी ॥५५॥ कदर्थनं यदर्थं स्यात्तेनाऽङ्गेनाऽशनेन च । अलमित्याददे ताभ्यां विधिनानशनव्रतम् ॥५६॥ मयि नीत्या महीं पाति केनाघाति महामुनिः । इत्यालपन्नृपोऽज्ञापि केनचित्कर्म मन्त्रिणः ॥५७॥ चौरवत् पौरचक्राग्रे बद्धः सञ्चार्य भूभुजा । निन्येऽथ नमुचिस्तत्र पवित्रौ यत्र तौ मुनी ॥५८॥ नत्वा मुनी सुनीतिज्ञो जगाद जगतीपतिः । अयमद्य फलं भुङ्क्तां भवत्परिभवोचितम् ॥५९॥ इत्युक्त्वा दर्शितः पापगन्त्री मन्त्री नियन्त्रितः । ताभ्यां च मोचितः कुत्रोचितस्तद्दर्शने वधः ॥६०॥ स्त्रीरत्नं चक्रिणः पत्नी सपत्नीचक्रमध्यगा । तौ सुनन्दा ववन्देऽथ नमन्मौलिचलालका ॥ ६१ ॥ तदा तदलकस्पर्शं सम्भूतस्त्वनुभूतवान् । उद्भूतपुलकश्चाभून्मनोभूश्छलदृग् यतः ॥६२॥ सान्तःपुरे पुरस्यान्तर्गते नत्वाऽथ पार्थिवे । सम्भूतरागः सम्भूतो निदानं व्यदधादिति ॥६३॥ तपसो दुस्तपस्याऽस्य तप्तस्यास्ति फलं यदि । स्त्रीरत्नभोगभोक्ताऽहं तद्भूयासं भवान्तरे ॥६४॥ स्थिराऽनन्यमनोज्ञश्रीमुक्तिसङ्केतहेतुना । अस्थिरामस्थिराश्यङ्गीं तपसेच्छसि हा स्त्रियम् ॥६५॥ मुञ्च मोहमिदानीमप्यनिदानीकुरु व्रतम् । इदमालोच्यतां मिथ्यादुष्कृतं च त्वयोच्यताम् ॥६६॥ दिशद्भिः शिवसाम्राज्यमप्येभिश्चित्रभाषितैः । न निदानं मुमोचाऽयं मोचाफलमिवार्भकः ॥६७॥ विशेषकम् ॥ कृतायुःकर्मनिर्वाहौ निर्व्यूढानशनौ च तौ । जातौ विमाने सौधर्मत्रिदिवे त्रिदशावुभौ ॥६८॥ युवा चित्रस्य जीवोऽथ महेभ्यस्याऽङ्गभूरभूत् । माद्यत्पुरिमतालाख्यपुरबालाक्षिचन्द्रमाः ॥६९॥ च्युतः सम्भूतजीवस्तु काम्पील्यपुरभूपतेः । ब्रह्माभिधस्य भार्यायाश्चलन्या गर्भमभ्यगात् ॥७०॥ सुतश्चतुर्दशस्वप्नसूचितोऽस्यास्ततोऽभवत् । तस्य च ब्रह्मणा नाम ब्रह्मदत्त इतीरितम् ॥७१॥ स भाग्यमिव बन्धूनामभाग्यमिव विद्विषाम् । आश्चर्यमिव मध्यानामवर्द्धत सुतः क्रमात् ॥७२॥ १. चुलिन्या० L, B, K टि. 1. पौराणां चक्रं समूहः पौरचक्रम् तस्याग्रे इत्यर्थः । 2. नमतः मौले चलाः अलकाः केशाः यस्याः सा इत्यर्थः । 3. मनोभूः कामदेवः, छलं पश्यति इति छलदृग् इत्यर्थः । 4. मोचाफलं - कदलीफलम् ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy