SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ [ कर्णिकासमन्विता उपदेशमाला । गाथा - ३१] स्पर्शात्कौतुकिनः पौरान्मलिनीकुरुते ह्यदः । गुणैराकृष्य गीताद्यैः पङ्कः पङ्केरुहैरिव ॥२६॥ वाच्याः पौराश्च ताभ्यां यः सङ्घट्टं घेटयिष्यति । स तद्वन्मलिनः पूर्या वासान्निर्वासयिष्यते ॥२७॥ राज्ञ इत्याज्ञया कोऽपि तयोर्लोकम्पृणो गुणः । प्रावृट्मेघावृतव्योमसोमवद्विफलोऽभवत् ॥२८॥ अन्येद्युः कौमुदीपर्वोत्सव श्री भासुरे पुरे । गुप्तं निशि प्रविष्टौ तौ गामिगेहे बिडालवत् ॥२९॥ कृतावगुण्ठनौ गुप्तं गीतं वक्रितवक्त्रगम् । जगतुर्जगतीप्रीतिकरं मैन्द्रस्वरेण तौ ॥३०॥ मृदुगीतरसास्वादादासन्नासन्नगैर्नरैः । उपलक्ष्योपलकशायष्ट्याद्यैरभिताड्य तौ ॥३१॥ 1 ११३ स्वमालिन्यभिया तादृग्गुणावपि बहिष्कृतौ । न मद्यभाण्डविन्यस्तं गङ्गाम्भोऽपि प्रियं सताम् ॥३२॥ युग्मम् ॥ पौरैः प्रताड्यमानौ तौ विमानौ गहनं वनम् । कथञ्चिदापतुर्व्याधैरुद्धौ शूकराविव ॥ ३३ ॥ तावचिन्तयतां जातिमालिन्यादावयोः कला । नोज्ज्वलाऽपीड्यतेऽमेध्यशूकर्या दुग्धवज्जनैः ॥३४॥ नव्यं कलाढ्यमपि तज्जातिमालिन्यदूषितम् । त्यजावः प्रियमप्यङ्गं लीनव्यालमिवालयम् ॥३५॥ इति प्रध्याय तीर्थाय कस्मैचित् प्रस्थितौ पथि । तावम्बरतरुस्तम्बमिवाचलमपश्यताम् ॥३६॥ अङ्गभङ्ग इहोत्तुङ्गशृङ्गपाताद्भवत्विति । तौ हस्तिनं हस्तिपकाविवारुरुहतुर्गिरिम् ॥३७॥ ताभ्यां कश्चिन्मुनिस्तत्रादर्शि चावन्दि चादरात् । निर्मलं मलिनेऽप्यङ्गे मत्वा ताभ्यां स्वदृक्शिरः ॥३८॥ ध्यानं मुक्त्वाऽथ पृष्टाभ्यां ताभ्यां दिष्टे स्वचेष्टिते । स मुनिर्वक्तुमारब्धः सुधासंरब्धया गिरा ॥ ३९॥ य आत्मा मलिनः सोऽङ्गं मलिनं मलिनं भजेत् । मक्षिका पूयमुन्मुच्य पूयमेति न चन्दनम् ॥४०॥ भग्नेऽङ्गे मलिने मोहान्नायमात्मा विशुद्धयति । सुरया दूषिते पात्रे ध्वस्ते किं सैति पूतताम् ॥४१॥ विशुद्धप्रकृतेः कर्ममलिनस्यास्य शोधनम् । पावकेनेव तपसा कार्यं हेम्न इवात्मनः ॥४२॥ आत्मशोधनमूषेयं मानुषी दुर्लभा तनुः । रक्ष्यस्तदस्याः शृङ्गादिपाताद् भङ्गोऽतियत्नतः ॥४३॥ अथाप्तशुद्धबोधौ तौ धौतौ तद्वचनामृतैः । व्रतं जगृहतुश्चित्रसम्भूतौ तत्पदान्तिके ॥ ४४ ॥ हरन्तौ देहिनां पापं विहरन्तौ महीतले । तपः सिद्धमहासिद्धी तौ गतौ हस्तिनापुरम् ॥४५॥ भोगयोग्ये तदुद्याने तौ तेपाते तपोऽद्भुतम् । तपः श्रीविस्मयेनेव लयेऽलीयत तन्मनः ॥४६॥ मासान्ते पारणे शान्तमनाश्चित्रानुजो मुनिः । पुरं प्रविष्टो दृष्टोऽथ चरन्नमुचिमन्त्रिणा ॥४७॥ अत्र मातङ्गपुत्रोऽयं मत्कथां कथयिष्यति । तद् द्राग् निर्वासयाम्येनमित्यस्मिन् सोऽदिशद् भटान् ॥४८॥ १. पङ्कं -C | २. घट्टयि... P, L टि. 1. गामिनः गेहं = गामिगेहम्, तस्मिन् शून्यगृहे इत्यर्थः । 2. जगती (स्त्री) भुवनम् । 3. मन्द्रस्वरेण गम्भीरस्वरेण । 4. उज्ज्वला अपि कला न ईड्यते श्लाघ्यते इति वाच्यम् । 5. य आत्मा मलिनः स मलिनं अङ्गं उन्मुच्य मलिनं भजेत् (यथा) मक्षिका पूयं (उन्मुच्य) पूयं (भजेत्) न चन्दनं एति । 6. मूषा - धातुगालनाय साधनविशेषः । 7. तपसा सिद्धाः महासिद्धयः ययोः तौ इत्यर्थः । 8 तपः एव श्रीः, तत्प्राप्तये विस्मयः उत्कण्ठा तेन इव तयोः मनः लये - समाधौ अलीयत । 5 10 15 20
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy